________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यशुद्धिप्रकरणम् ८] मिताक्षरासहिता ।
५५
यथाह मनुः (५/५१ ) ' अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्त्ता च खादकश्चेति घातकाः ॥' इति ॥ १८० ॥
इदानीं वर्जने विधिमाह
सर्वान्कामानवाप्नोति हयमेधफलं तथा । गृहेऽपि निवसन्विप्रो मुनिर्मासविवर्जनात् ॥ १८१ ॥
इदानीं द्रव्यशुद्धिमाह
यः प्रोक्षितादिव्यतिरेकेण मया मांसं न भक्षितव्यमिति सत्यसंकल्पो भवति स सर्वान्कामान् तत्साधने प्रवृत्तो निर्विघ्नं प्राप्नोति । विशुद्धाशयत्वात् । यथाह मनुः ( ५/४७ ) - 'यद्ध्यायते यत्कुरुते रतिं बध्नाति यत्र च । तदवाप्नोत्यविन यो हिनस्ति न किंचन ।' इति । एतच्चानुषङ्गिकं फलम् । मुख्यं फलमाह - इयमेधफलं तथेति । एतच्च सांवत्सरिकसंकल्पस्य । - ' वर्षे वर्षेऽश्वमेधेन यो यजेत
ते समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥' इति ( ५/५३ ) मनुस्मरणात् । तथा गृहेऽपि निवसन्ब्राह्मणादिश्वातुवर्णिको मुनिवन्माननीयो भवति मांसत्यागात् । एतच्च न प्रतिषिद्धमांसविषयं नापि प्रोक्षितादिविषयम्, किंतु पारिशेष्यादतिथ्याद्यर्चना वशिष्टाभ्यनुज्ञातविषयमिति ॥ १८१ ॥ इति भक्ष्याभक्ष्यप्रकरणम् ।
अथ द्रव्यशुद्धिप्रकरणम् ८
सौवर्णराज ताब्जानामूर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफलवासोविदलचर्मणाम् ।। १८२ ।। पात्राणां चमसानां च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुव सस्नेहपात्राण्युष्णेन वारिणा ।। १८३ ॥
सौवर्ण सुवर्णकृतम् । राजतं रजतकृतम् । अजं मुक्ताफलशङ्खशुक्त्यादि । ऊर्ध्वपात्रं यज्ञियोलूखलादि, ग्रहादिसाहचर्यात् । ग्रहाः षोडेशिप्रभृतयः । अश्मा दृषदादिः । शाकं वास्तुकादि । रज्जुः बल्वजादिनिर्मिता । मूलमाईकादि । फलमात्रादि । वासो वस्त्रम् । विदलं वैणवादि । चर्म अजादीनाम् । विदलचर्मणोग्रहणं तद्विकाराणां छत्रवरत्रादीनामुपलक्षणार्थम् । पात्राणि प्रोक्षणी पात्रप्रभृतीनि । चमसा होतृचमसादयः । एतेषां सौवर्णादीनां लेपरहितानामुच्छिष्टस्पर्शमात्रे वारिणा प्रक्षालनेन शुद्धिः । चरुश्वरस्थाली । स्रुक्स्रुवौ प्रसिद्धौ । सस्नेहानि पात्राणि प्राशित्रहरणादीनि । एतानि च लेपरहितान्युष्णेन वारिणा शुध्यन्ति । - 'निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति । अनमश्ममयं चैव राजतं चानुप१ परिशेषात् ख. • २ षोडशी यज्ञियपात्र विशेषः. या०.८
For Private And Personal Use Only