________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
मौसानि । विजानि मनुष्यादिजग्धबीजपुरीषोस्पेनानि तन्दुलीयकप्रभृतीनि च । कवकानि छत्राकाणि । वर्जयेदिति प्रत्येकमभिसंबध्यते ॥ १७१ ॥
क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।
सारसैकशफान्हंसान्सर्वांश्च ग्रामवासिनः ॥ १७२ ॥
क्रव्यादा आममांसादनशीलाः । पक्षिणो गृध्रादयः । दात्यूहश्चातकः । शुकः कीरः । चञ्वा प्रतुद्य भक्षयन्तीति प्रतुदाः श्येनादयः । टिट्टिभस्तच्छब्दानुकारी । सारसो लक्ष्मणः । एकशफ़ा अश्वादयः । हंसाः प्रसिद्धाः । ग्रामवासिनः पारावतप्रभृतयः । एतान्क्रव्यादादीन्वर्जयेत् ॥ १७२ ॥ कोयष्टिवचक्रावलाकाबक विष्किरान् ।
वृथाक्कसरसंयावपायसापूपशष्कुलीः ॥ १७३ ॥
I
कोयष्टिः क्रौञ्चः । लवो जलकुकुटः । चक्राह्वश्चक्रवाकः । बलाकाबकौ प्रसिद्धौ । नखैर्विकीर्यं भक्षयन्तीति विष्किराश्वकोरादय एव गृह्यन्ते । लावकमयूरादीनां भक्ष्यत्वात्, ग्रामकुकुटस्य ग्रामवासित्वादेव निषेधाच्च । एतान्कोयष्ट्या - दीन्वर्जयेत् । वृथा देवताद्युद्देशमन्तरेण साधिताः कृसरसंयावपायसाऽपूपशष्कुलीर्वर्जयेत् । कृसरं तिलमुद्गसिद्धे ओदनः । संयावः क्षीरगुडघृतादिकृत उत्करिकाख्यः पाकविशेषः । पायसं पयसा शृतमन्नम् । अपूपोऽस्नेहपको गोधूमविकारः । शष्कुली स्नेहपको गोधूमविकारः । ' न पचेदन्नमात्मने' इति कृस - रादीनां निषेधे सिद्धे पुनरभिधानं प्रायश्चित्तगौरवार्थम् ॥ १७३ ॥ कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥ १७४ ॥
कलङ्को ग्रामचटकः । ग्रामनिवासित्वेन प्रतिषेधे सिद्धे सत्युभयचारित्वात्पुनर्वचनम् । काकोलो द्रोणकाकः । कुरर उत्क्रोशः । रज्जुदालको वृक्षकुट्टकः । जालपादो जालाकार पादः । अजालपादा अपि हंसाः सन्तीति हंसानां पुनर्वचनम् । खञ्जरीटः खञ्जनः । ज्ञातितो ये अज्ञाता मृगाः पक्षिणश्च । एतान्कलचिङ्कादीन्वर्जयेत् ॥ १७४॥
चापांच रक्तपादांश्च सौनं वल्लुरमेव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासख्यहं वसेत् ।। १७५ ।। चाषाः किकीदिवयः । रक्तपादाः कादम्बप्रभृतयः । सूनिना त्यक्तं सौनं घात - स्थानभवं मांसं भक्ष्याणामपि । वल्लूरं शुष्कमांसम् । मत्स्या मीनाः । एतांश्चाषादीन्वर्जयेत् । चकारान्नालिकाशणछत्रा ककुसुम्भादीन् । - ' - 'नालिकाशणछत्राककुसुम्भालावुविद्भवान् । कुम्भीर्केन्दुकवृन्ताककोविदारांश्च वर्जयेत् ॥' इति 'तथा
१. पुरीषस्थाने उत्पन्नानि क. २ तिलमुद्गमिश्र ओदनः क. ३ उभयपरत्वात् ख.
४ कम्बुक क
For Private And Personal Use Only