________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भक्ष्याभक्ष्यप्रकरणम् ७] मिताक्षरासहिता।
५१ पर्युषितस्य प्रतिप्रसवमाह
अनं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधमयवगोरसविक्रियाः॥१६९॥ अन्नमदनीयं पर्युषितं घृतादिस्नेहसंयुक्तं चिरकालसंस्थितमपि भोज्यम् । गोभूमयवगोरसविक्रियाः मण्डकसक्तुकिलाटकूर्चिकाद्या अस्नेहा अपि चिरकालसं. स्थिता भोज्याः, यदि विकारान्तरमनापन्नाः । -'अपूपधानाकरम्भसक्तुयावकतैलपायसशाकानि शुक्तानि वर्जयेत्' इति वसिष्ठस्मरणात् ॥ १६९ ॥
संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् ।
औष्ट्रमैकशर्फ स्त्रैणमारण्यकमथाविकम् ॥ १७० ॥ गौः या वृषेण संधीयते सा संधिनी । 'वशां वन्ध्यां विजानीयादृषाक्रान्तां च संधिनीम्' इति त्रिकाण्डीसरणात् । या चैकां वेलामतिक्रम्य दुह्यते, याच वत्सान्तरेण संघीयते सापि संधिनी । प्रसूता सत्यनतिक्रान्तदशाहा अनिर्दशा । मृतवत्सा अवरसा । संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सास्ताव गावश्च तासां पयः क्षीरं परिवर्जयेत् । संधिनीग्रहणं संधिनीयमलसुवोरुपलक्षणार्थम् । यथाह गौतमः-'स्यन्दिनीयमलसूसंधिनीनां च' इति । नवत्पयःस्तनी स्यन्दिनी । यमलसूर्यमलप्रसविनी । एवमजामहिष्योश्चानिर्दशयोः पयो वर्जयेत् ।-'गोमहिष्यजानामनिर्दशानाम्' इति वसिष्ठस्मरणात् । पयोगहणात्तद्विकाराणामपि दध्यादीनां निषेधः । नहि मांसनिषेधे तद्विकाराणामनिषेधो युक्तः । विकारनिषेधे तु प्रकृतेरनिषेधैः । पयोनिषेधाच्छकृन्मूत्रादेरनिषेधः। उष्ट्राजातमौष्ट्रं पयोमूत्रादि । एकशफा वडवादयः तत्प्रभवमैकशफम् । स्त्रीभवं
णम् । स्त्रीग्रहणमजाव्यतिरिक्तसकलद्विस्तनीनामुपलक्षणार्थम् । -'सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्जम्' इति शङ्खस्मरणात् । अरण्ये भवा आरण्यकास्तदीयमारण्यकं क्षीरं माहिषव्यतिरेकेण । 'आरण्यानां च सर्वेषां मृगाणां माहिपं विना' इति वचनात् । अवेर्जातमाविकम् । वर्जयेदिति प्रत्येकमभिसंबध्यते । औष्ट्रमित्यादिविकारप्रत्ययनिर्देशाद्विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः।'नित्यमाविकमपेयमौष्ट्रमैकशर्फ च' इति गौतमस्मरणात् ॥ १७ ॥
देवतार्थ हविः शिशु लोहितान्त्रश्चनांस्तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १७१ ॥ देवतार्थे बल्युपहारनिमित्तं साधितम् । हविः हवनार्थ सिद्धं प्राक् होमात् । शिग्रुः सोभानः । लोहितान् वृक्षनिर्यासान् । व्रश्चनप्रभवान् वृक्षच्छेदनजातानलोहितानपि । यथाह मनुः-'लोहितान्वृक्षनिर्यासान्द्रश्चनप्रभवांस्तथा' इति। लोहितग्रहणात् हिडकर्पूरादीनामनिषेधः । अनुपाकृतमांसानि यज्ञेऽहुतस्य पशो१ सक्तुपाचकतैल. ख. २ रनिषेधो युक्त ख. ३ व्यतिरिक्तम् क. ४ शोभाञ्जनः क.
For Private And Personal Use Only