________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्नातकधर्मप्रकरणम् ६]
मिताक्षरासहिता।
दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यनित्यमाचारमाचरेत् ॥ १५४ ॥ भोजनाद्युच्छिष्टं विणमूत्रे पादप्रक्षालनोदकं च गृहा रात्समुत्सृजेत् । श्रोतं स्मात चाचारं नित्यं सम्पगनुतिष्ठेत् ॥ १५४ ॥
गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १५५ ॥ गां ब्राह्मणमग्निं अन्नमदनीयं विशेषतः पक्कमशुचिर्न स्पृशेत् । पादेन त्वनुच्छिष्टोऽपि । यदा पुनः प्रमादास्पृशति तदा आचमनोत्तरकालम् -'स्पृष्ट्वैतानशुचिनित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥' इति (११४३) मनूक्तं कार्यम् । एवं प्राणादीनुपस्पृशेत् । कस्यचिदपि निन्दातारने न कुर्यात् । एतश्चानपकारिणि । (मनुः ॥१६७)-'अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः । दुःखं सुमहदामोति प्रेत्याप्राज्ञतया नरः ॥' इति । पुत्रशिष्यौ शिक्षार्थमेव ताडयेत् । चकारावासादीनपि । ताडनं च रज्वादिनोत्तमाअव्यतिरेकेण कार्यम् । 'शिष्यशिष्टिरबंधेनाशक्ती रज्जुवेणुविदलाभ्यां तनुभ्यामन्येन घ्नन् राज्ञा शास्यते' इति गौतमवचनात् । -पृष्ठतस्तु शरीरस्य नोत्तमाओं कथंचन' इति ( ८।३०० ) मनुवचनात् ॥ १५५ ॥
कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् ।
अस्वयं लोकविद्विष्टं धर्नामप्याचरेत्र तु ॥ १५६ ॥ कर्मणा कायेन यथाशक्ति धर्ममनुतिष्टेत् तमेव मनसा ध्यायेत् वाचा च वदेत् । धयं विहितमपि लोकविद्विष्टं लोकाभिशस्तिजननं मधुपर्के गोवधादिकं नाचरेत् । यस्मादस्वय॑मैग्नीषोमीयवत्स्वर्गसाधनं न भवति ॥ १५६ ॥
मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः। वृद्धवालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १५७ ॥ ऋत्विक्पुरोहितापत्यभार्यादाससनामिभिः ।
विवादं वर्जयित्वा तु सर्वाल्लोकाञ्जयेद्गृही ॥ १५८ ॥ माता जननी । पिता जनकः । अतिथिरध्वनीनः । भ्रातरो भिन्नोदरा अपि । जामयो विद्यमानभर्तृकाः स्त्रियः। संबन्धिनो वैवाद्याः । मातुलो भातुर्धाता। वृद्धः सप्तत्युत्तरवयस्कः । बाल आषोडशाद्वर्षात् । आतुरो रोगी । आचार्य उपनेता । वैद्यो विद्वान् भिषग्वा । संश्रितः उपजीवी । बान्धवाः पितृपक्ष्या मातृपक्ष्याश्च । मातुलस्य पृथगुपादानमादरार्थम् । ऋत्विग्याजकः । पुरोहितः शान्त्यादेः कर्ता । अपत्यं पुत्रादि । भार्या सहधर्मचारिणी । दासः कर्मकरः । सनाभयः १ रवधेन बाधनाशक्तौ ख. २ मग्निष्टोमीयवत् ख.
-
For Private And Personal Use Only