________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
हिंसा प्राणिपीडा तस्या अकरणमहिंसा । सत्यमप्राणिपीडाकरं यथार्थवचनम् । अस्तेयमदत्तानुपादानम् । शौचं बाह्यमाभ्यन्तरं च । बुद्धिकर्मेन्द्रियाणां नियत विषयवृत्तितेन्द्रियनिग्रहः । यथाशक्ति प्राणिनामनोदकादिदानेनार्तिपरिहारो दानम् । अन्तःकरणसंयमो दमः । आपनरक्षणं दया । अपकारेऽपि चित्तस्याविकारः शान्तिः । एते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालं धर्मसाधनम् ॥ १२२ ॥
वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥ १२३ ॥ वयो बाल्ययौवनादि । बुद्धि नैसर्गिकी लौकिकवैदिकव्यवहारेषु । अर्थो वित्तं गृहक्षेत्रादि । वाक् कैथनम् । वेषो वस्त्रमाल्यादिविन्यासः । श्रुतं पुरुषार्थशा
श्रवणम् । अभिजनः कुलम् । कर्म वृत्त्यर्थं प्रतिग्रहादि । एतेषां वयःप्रभूतीनां सदृशीमुचितां वृत्तिमाचरणं आचरेत्स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्ध्यादिष्वपि योज्यम् । अजिह्मामवक्राम् । अशठाममत्सराम् ॥ १२३ ॥ एवं स्मार्तानि कर्माण्यनुक्रम्येदानीं श्रौतानि कर्माण्यनुक्रामति
त्रैवार्षिकाधिकानो यः स हि सोमं पिबेद्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत्॥१२४॥ त्रिवर्षजीवनपर्याप्तं त्रैवार्षिकं अधिकं वा अनं यस्य स एव सोमपानं कुर्यान्न ततोऽल्पधनः।(मनुः ११८)-'अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः। स पीतसोमपूर्वोऽपि न तस्यामोति तत्फलम् ॥' इति दोषश्रवणात् । एतच्च काम्याभिप्रायेण । नित्यस्य चावश्यकर्तव्यत्वान्न नियमः । यस्य वर्षजीवनपर्यातमन्नं भवति स प्राक्सौमिकीः सोमात्प्राक् प्राक्सोमं प्राक्सोमंभवाः प्राक्सौमिक्यः । कास्ताः । अग्निहोत्रदर्शपूर्णमासाग्रयणपशुचातुर्मास्यानि कर्माणि तद्विकाराश्चैताः क्रियाः कुर्यात् ॥ १२४ ॥ एवं काम्यानि श्रौतानि कर्माण्य भिधायेदानी नित्यान्याह
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ १२५ ॥ संवत्सरे संवत्सरे सोमयागः कार्यः । पशुः प्रत्ययनं अयने अयने दक्षिणोत्तरसंज्ञिते निरूढपशुयागः कार्यः । तथा प्रतिसंवत्सरं वा ।-'पशुना संवत्सरे संवत्सरे यजेत षट्सु षट्सु वा मासेवित्येके' इति श्रवणात् । 'आग्रयणेष्टिश्च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि ॥ १२५ ॥
एषामसंभवे कुर्यादिष्टिं वैश्वानरी द्विजः।
१ आचाण्डालान्तं ख. २ व्यवहारेषु ज्ञानं क. ३ वचनम् ग. ४ सोमयागं क. ग. ५ पूर्णमासपशु ख. पूर्णमासचातुर्मास्यानि ग. ६ काम्यानि क.
For Private And Personal Use Only