________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णजातिविवेकप्र० ४] मिताक्षरासहिता।
२९
मरणं तत्क्षत्रियादिधर्मप्राप्त्यर्थ न पुनर्मूर्धावसिक्तादिजातिनिराकरणाथै क्षत्रियादिजातिप्रात्यर्थ वा। अतश्च मूर्धावसिक्कादीनां क्षत्रियादेरुक्तैरेव दण्डाजिनोपवीतादिभिरुपनयनादिकं कार्यम् । प्रागुपनयनास्कामचारादि पूर्ववदेव वेदितव्यम् ॥ ९ ॥
वैश्याशूद्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ।
वैश्यात्तु करणः शूद्या विनाखेष विधिः स्मृतः ॥ ९२॥ वैश्यायां शूद्रायां च विज्ञायां राजन्यान्माहिष्योग्रौ यथाक्रमं पुत्रौ भवतः । वैश्येन शूदायां विनायां करणो नाम पुत्रो भवति । एष सवर्णमूर्धावसिक्तादिसंज्ञाविधिः विनासूढासु स्मृत उक्तो वेदितव्यः । एते च मूर्धावसिक्ता-म्बष्टनिषाद-माहिष्यो-प्र-करणाः षडनुलोमजाः पुत्रा वेदितव्याः ॥ १२ ॥ प्रतिलोमजानाह
ब्रामण्यां क्षत्रियात्सूतो वैश्यावदेहकस्तथा।
शूद्राजातस्तु चण्डालः सर्वधर्मबहिष्कृतः ॥९३ ॥ माझण्यां क्षत्रियवैश्यशूद्वैरुत्पादिता तथाक्रम सूत-वैदेहक-चण्डालाख्याः पुत्रा भवन्ति । तत्र चण्डालः सर्वधर्मबहिष्कृतः ॥ ९३ ॥
क्षत्रिया माग, वैश्याच्छूद्राक्षत्तारमेव च । .. शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥ ९४ ॥
किच । क्षत्रिया योषित वैश्यान्मागधं नाम पुत्रं जनयति । सैव शूद्राक्षतारं पुत्रं जानयति । वैश्ययोषिच्छूद्रादायोगवं पुत्रं जनयति । एते च सूतवैदेहक-चण्डाल-मागध-क्षमा-ऽयोगवाः षट् प्रतिलोमजाः । एतेषां च वृत्तय औशनसे मानवे च द्रष्टव्याः ॥ ९४ ॥ संकीर्णसंकरजात्यन्तरमाह
माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥९५॥ क्षत्रियेण वैश्यायामुपादितो माहिष्यः । वैश्येन शूदायामुत्पादिता करणी तस्यां माहियेणोत्पादितो रथकारो नाम जात्या भवति । तस्य चोपनयनादि सर्व कार्य वचनात् । यथाह शङ्क:-क्षत्रियवैश्यानुलोमान्तरोत्पन्नो यो रथकारखस्सेज्यादानोपनयनसंस्कारक्रिया अश्वप्रतिष्ठारथसूत्रवास्तुविद्याध्ययनवृत्तिता च' इति । एवं ब्राह्मणक्षत्रियोत्पमसुर्धावसिक्तमाहिष्यादनुलोमसंकरे जात्यन्तरता उपनयनादिप्राप्तिश्च वेदितव्या, तयोर्द्विजातित्वात् । संज्ञास्तु स्मृत्यन्तरोक्ता द्रष्टव्याः । एतच्च प्रदर्शनमात्रमुक्तम् । संकीर्णसंकरजातीनामानन्त्याद्वक्तु
१ रोत्पन्नजो ख. २ द्विजत्वात् क. ३ जातानां क. ग.
For Private And Personal Use Only