________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
द्विनासु सवर्णाविति संबध्यते । विनाशब्दस्य संबन्धिशब्दस्वाद्वेतेभ्यः सवर्णेभ्य इति लभ्यते । एकः सवर्णशब्दः स्पष्टार्थः । अतश्चायमर्थः संवृत्तः । उक्तेन विधिनोढायां सवर्णायां वोढुः सवर्णादुत्पन्नास्तस्मात्समानजातीया भवन्ति । अतश्च कुण्डगोलककानीन सहोढं जादीनाम सवर्णस्वमुक्तं भवति । ते च सवर्णेभ्योऽनुलोम प्रतिलोमेभ्यश्च मिद्यमानाः साधारणधर्मै हिंसादिभिरधिक्रियन्ते ।'शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः' इति स्मरणात् । अपध्वंसजा व्यभिचारजाताः शूद्रधर्मैरपि द्विशुश्रूषादिभिरधिक्रियन्ते । ननु कुण्डगोलक - योरब्राह्मणत्वात् श्राद्धे प्रतिषेधोऽनुपपन्नः न्यायविरोधश्च । यो यज्जातीयाचज्जातीयायामुत्पन्नः स तज्जातीय एव भवति - यथा गोर्गवि गौः, अश्वाद्वडवायामश्वः । तस्माद्ब्राह्मणाद्ब्राह्मण्यामुत्पन्नो ब्राह्मण इति न विरुद्धम् । तथा कानीमपौनर्भवादीननुक्रम्य - 'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधि:, इति वक्ष्यमाणवचनविरोधश्च । नैतत्सारम् । ब्राह्मणेन ब्राह्मण्यामुत्पन्नो ब्राह्मण इति भ्रमनिवृत्यर्थः श्राद्धे प्रतिषेधः । यथाऽत्यन्तमप्राप्तस्य पतितस्य श्राद्धे प्रतिषेधः । नच न्यायविरोधः । यत्र प्रत्यक्षगम्या जातिर्भवति तत्र तथा । ब्राह्मणादिजातिस्तु स्मृतिलक्षणा यथास्मरणं भवति । यथा समानेऽपि ब्राह्मण्ये कुण्डिनो वसिष्ठोsत्रिगौतम इति स्मरणलक्षणं गोत्रम्, तथा मनुष्यत्वे समानेऽपि ब्राह्मण्यादिजातिः स्मरणलक्षणा । मातापित्रोश्चैतदेव जातिलक्षणम् । नचानवस्था । अनादित्वात्संसारस्य शब्दार्थव्यवहारवत् । 'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ' इति तुक्तानुवादत्वाद्यथासंभवं व्याख्यास्यते । क्षेत्रजस्तु मातृसमानजातीयो नियोगस्मरणात् शिष्टसमाचाराच्च । यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया इत्यलमतिप्रसङ्गेन । किंचानिन्येषु ब्राह्मादिविवाहेषु पुत्राः सन्तानवर्धना अरोगिणो दीर्घायुषो धर्मप्रजा संपन्ना भवन्ति ॥ ९० ॥
}
सवर्णानुक्त्वा इदानीमनुलोमानाह
विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥ ९१ ॥
ब्राह्मणात्क्षत्रियायां विनायामुत्पन्नो मूर्धावसिको नाम पुत्रो भवति । वैश्यकन्यायां विनीयामुत्पन्नोऽम्बष्ठो नाम भवति । शूद्रायां विज्ञायां निषादो नाम पुत्रो भवति । निषादो नाम कश्चिन्मत्स्यघातजीवी प्रतिलोमजः स माभूदिति पारशवोऽयं निषाद इति संज्ञा विकल्पः । विप्रादिति सर्वत्रानुवर्तते । यत्तु 'ब्राह्मन क्षत्रियायामुत्पादितः क्षत्रिय एव भवति । क्षत्रियेण वैश्यायामुत्पादितो वैश्य एव भवति । वैश्येन शूद्रायामुत्पादितः शूद्र एव भवति' इति शङ्ख
1
१ वोदुभ्यः. क. २ सहोढादीनां. क. ३ अब्राह्मणत्वे. ख. ४ इति वचन. ख. ५ वसिष्ठोगोतम. ख. ६ विन्नायामम्बष्ठो. ख. ७ शूद्रायां निषादो ख. ८ शूद्र इति क.
For Private And Personal Use Only