________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३] मिताक्षरासहिता।
रक्षेत्कन्यां पिता विनां पतिः पुत्राश्च वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातव्यं कचिस्त्रियाः॥ ८५॥ किंच । पाणिग्रहणात्प्राक् पिता कन्यामकार्यकरणाद्रक्षेत् । तत अवं भर्ता । तदभावे पुत्राः वृद्धभावे । तेषामुक्तानामभावे ज्ञातयः । ज्ञातीनामभावे राजा। 'पक्षद्वयावसाने तु राजा भर्ता प्रभुः स्त्रियाः' इति वचनात् । अतः कचिदपि स्त्रीणां नैव स्वातत्र्यम् ॥ ४५ ॥
पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः ।
हीना न स्याद्विना भर्ना गर्हणीयान्यथा भवेत् ॥ ८६ ॥ किंच । भो विना भर्तृरहिता पित्रादिरहिता वा न स्यात् । यस्मात्तदैहिता गर्हणीया निन्द्या भवेत् । एतच्च ब्रह्मचर्यपक्षे । 'भर्तरि प्रेते ब्रह्मचर्य तदन्वारोहणं वा' इति विष्णुसरणात् । अन्वारोहणे महानभ्युदयः । तथाच व्यासः कपोतिकाख्यानव्याजेन दर्शितवान्-'पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम् । तत्र चित्राङ्गदधरं भतारं सान्वपद्यत ॥ ततः स्वर्ग गतः पक्षी भार्यया सह संगतः । कर्मणा पूजितस्तत्र रेमे च सह भार्यया ॥' इति । तथाच शङ्खाशिरसौ-'तिनः कोट्योऽधकोटी च यानि लोमनि मानुषे । तावत्कालं वसेस्वर्गे भर्तारं यानुगच्छति ॥' इति प्रतिपाद्य तयोरवियोगं दर्शयतः-'ध्यालग्राही यथा सपं बलादुद्धरते बिलात् । तद्वदुद्धत्य सा नारी सह तनैव मोदते ॥ तत्र सा भर्तृपरमा स्तूयमानाऽप्सरोगणैः । क्रीडते पतिना साध यावदिन्द्रामतुर्दश॥' इति । तथा-'ब्रह्मानो वा कृतसो वा मित्रानो वा भवेपतिः। पुनात्यविधवा नारी तमादाय मृता तु या ॥ मृते भर्तरि या नारी समारोहेडुताशनम् । सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥ यावच्चामो मृते पत्यो स्त्री नात्मानं प्रदाहयेत् । तावन्न मुच्यते सा हि स्त्रीशरीराकथंचन ॥' इति । हारीतोपि-'मातृकं पैतृकं चापि यत्र चैव प्रदीयते । कुलत्रयं पुनात्येषा भर्तारं यानुगच्छति ॥' इति । तथा-'मार्तेि मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ।' इति । अयं च सकल एव सर्वासां स्त्रीणामगर्भिणीनामबालापत्यानामाचण्डॉलं साधारणो धर्मः । भारं यानुगच्छतीत्यविशेषोपादानात् । यानि च ब्राह्मण्यनुगमननिषेधपराणि वाक्यानि-'मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । इतरेषु तु वर्णेषु तपः परममुच्यते ॥ जीवन्ती तद्धितं कुर्यान्मरणादात्मघातिनी । या स्त्री बाझपजातीया मृतं पतिमनुव्रजेत् ॥ सा स्वर्गमात्मघातेन नात्मानं न पति नयेत् ॥' इत्येवमादीनि तानि पृथचिंत्यधिरोहणविषयाणि । -'पृथक्
१ वित्रां परिणीतां. २ पतिः स्त्रियाः क. ३ तद्रहिता पित्रादिरहिता क. ४ प्रजितस्तेन. ५ रोमाणि. ६ वाथ मित्रनः कृतन्नो वा खः ब्रह्मनो वा मुरापोवा ग.७ अयं सवासां ख. ८ माचाण्डालानां ख. ९चित्यन्वावरण.
For Private And Personal Use Only