________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
याज्ञवल्क्यस्मृतिः।
[आचाराध्याय:
सरात्पूर्वमेवर्तुदर्शने संविशतो न ब्रह्मचर्यस्खलनदोषो यथा श्राद्धादिषु । तमा. स्वार्थहानि-परार्थकल्पना-प्राक्षबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं 'पञ्च पञ्चनखा भक्ष्या' इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्राप्तेनियमः वाशादिषु, श्वादिषु च प्राप्त परिसंख्येत्युभयसंभवस्तथापि नियमपक्षे शशायभक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन प्रायश्चित्तस्मृतिविरोध इति परिसंख्यैः वाश्रिता । एतेन 'सायंप्रातर्द्विजातीनामशनं स्मृतिनोदितम्' इत्यत्रापि नियमो व्याख्यातः । 'नान्तरा भोजनं कुर्यात्' इति च पुनरुक्तं स्याल्परिसंख्यायाम् । एवंच नियमे सति ऋतावृताविति वीप्सा लभ्यते, 'निमित्तावृत्तौ नैमित्तिकमप्यावर्तते' इति न्यायात् । 'यथाकामी भवे'दित्ययमपि नियम एव । अनृतावपि स्त्रीकामनायां सत्यां स्त्रियमभिरमयेदेवेति । 'ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्' इत्ये. तदपि गौतमीयं सूत्रद्वयं नियमपरमेव । 'ऋतावुपेयादनृतावपि स्त्रीकामनायां सत्यां प्रतिषिद्धवर्जमुपेयादेवेत्यलमतिप्रसङ्गेन ॥१॥
भर्तृभ्रातृपितज्ञातिश्वश्रूश्वशुरदेवरैः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ ८२ ॥ किंच । भर्तृप्रभृतिभिः पूर्वोक्ताः साध्यः स्त्रियो यथाशक्त्यलंकारवसनभोज. मपुष्पादिभिः संमाननीयाः । यस्मात्ताः पूजिता धर्मार्थकामान्संवर्धयन्ति ॥८॥ तया पुनः समर्पितगृहव्यापारया किंभूतया भवितव्यमित्यत आह
संयतोपस्करा दक्षा हृष्टा व्ययपराशुखी।
कुयोच्छशुरयोः पादवन्दनं भतत्परा ॥ ८३॥ संयतः स्वस्थाननिवेशितः उपस्करो गृहोपकरणवर्गों यया सा तथोका। यथोलुखलमुसलशूर्पादेः कण्डनस्थाने, दषदुपलयोरवियोगेन पेषणस्थान इत्यादि । दक्षा गृहव्यापारकुशला । हृष्टा सदैव प्रहसितानना । व्ययपराशुखी न ग्ययशीला । स्यादिति सर्वत्र शेषः । किंच । श्वश्रूश्च श्वशुरन भरौ । 'श्वशुरः श्वश्या' इत्येकशेषः । तयोः पादवन्दनं नित्यं कुर्यात् । श्वशुरग्रहणं मान्यान्तरोपलक्षणार्थम् भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं कुर्यात् ॥ ८३ ॥ ..... विधायुक्तम्, प्रोषिते भर्तरि तया किं कर्तव्यमित्यत माह
क्रीडा शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत्प्रोपितमतका ॥ ८४॥ देशान्तरगतमईका क्रीडां कन्दुकादिभिः, शरीरसंस्कारमुद्वर्तनादिभिः, स. माजो जनसमूहः उसनो विवाहादिः तयोर्दर्शनं, हास्यं विजृम्भणं, परगृहे गमनम् । त्यजेदिति प्रत्येक पंबध्यते ॥ ८४ ॥
१ प्रायश्चित्तविरोधः क. २ श्रुतिचोक्विं क. ३ परिसंख्याया। तस्मानियमपरमेवेति ग. ४ बुपेयादेवानृतवपि क.
For Private And Personal Use Only