________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३]
मिताक्षरासहिता ।
'इमामगृभ्ण प्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इत्ययं मन्त्रः स्वसामर्थ्यादश्वाभिधान्याः गर्दभामिधान्याश्च रशनाया ग्रहणे विनियुक्तः पुनरश्वामिधानीमादस इत्यनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्याः निवर्तते । यथा 'पञ्च पञ्चनखा भक्ष्याः' इत्यत्र हि यदृच्छया शशादिषु श्वादिषु च भक्षणं प्राप्तं पुनः शशादिषु श्रूयमाणं श्वादिभ्यो निर्वर्तत इति । किं पुनरत्र युक्तं । परिसंख्येत्याह । तथाहि कृतदारसंग्रहस्य स्वेच्छयैवत गमनं प्राप्तमिति न विधेरयं विषयः । नापि नियमस्य । गृह्यस्मृतिविरोधात् । एवंहि स्मरन्ति गृह्यकाराः - 'दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्' इति । तत्र द्वादशरात्रात्संवत्सराद्वा पूर्व मे वर्तुसंभवे ऋतौ गच्छेदेवेति नियमाद्ब्रह्मचर्यस्मरणं बाध्येत । अपिच प्राप्ते भावार्थे वचनं विशेषणपरं युक्तं, प्राप्तं चतौं भार्यागमनेमिच्छयैव, अतो यदि गच्छेडतावेवेति वचनव्यक्तिर्युक्ता । किंच नैयमिकात्पुत्रोत्पत्तिविधेरेव ऋतौ गमनं नित्यप्राप्तमेवेति ऋतौ गच्छेदेवेति नियमोऽनर्थकः स्यात् । नियमे चादृष्टं कल्पनीयम् । किंच ऋतौ गन्तव्यमेवेति नियमे असन्निहितस्य व्याध्यादिना असमथेस्यानिच्छोश्वाशक्योsर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश्च नियमे । तथाहि एकः शब्दः सकृदुच्चरितस्तमेवार्थ पक्षेऽनुवदति पक्षेऽनुविधत्ते चेति । तस्मातावेव गच्छेन्नान्यत्रेति परिसंख्यैव युक्ता । तदिदं भौरुविविश्वरूपादयो नानुमन्यन्ते । अतो नियम एव युक्तः । पक्षे स्वार्थविधिसंभवात् अगमने दोषश्रवणाच्च । 'ऋतुस्रातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्या - यां युज्यते नात्र संशयः ॥' इति । नच विध्यनुवादविरोधः, अनुवादाभावाद्विध्यर्थत्वाच वचनस्य । तत्रहिं विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुवदितव्यं, अप्राप्ततयान्योद्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे 'वाजपेयेन स्वाराज्यकामो यजेतेति वाजपेयलक्षणगुणविधानावधित्वेन यागोऽनुवदि'तव्यः, सएव स्वाराज्यलक्षणफलोद्देशेन विधातव्यश्चेति । नचानुवादेनेह कृत्य'मस्ति । यस्तु नियमेऽदृष्टं कल्प्यमित्युक्तं तत्परिसंख्यायामपि समानम् । अनृतौ गच्छतो दोषकल्पनात् । यत्तु नैयमिकपुत्रोत्पादन विध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्ते न नियम इति । तदसत् । स एवायं नैयमिकपुत्रोत्पादनविधिः । स्यान्मतम् ' एवं गच्छन् स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेत्' इति स्वयभिगमनातिरिक्तः पुत्रोत्पादनविधिरिति । तन्न । र्गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रह इयते । एवं गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन यथाग्निहोत्रं जुह्वन् स्वर्ग भावयेदिति । नचासं निहिता देरशक्यार्थ विधिप्रसङ्गः । सन्निहितशक्तयोरेवोपदेशात् 'ऋतुनातां तु यो भार्यां सन्निधौ नोपगच्छति' । 'यः स्वदारानृतुस्नातान्स्वस्थः सनोपगच्छति' इति विशेषोपादानात् । अनिच्छानिवृत्तिस्तु नियमविधानादेव । नच विशेषण परताप | पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संव
1
२३
१ निवर्तयति ख. २ भार्येच्छयैव क. ३ भागुरि क. ४ तथा फलोद्देशेन क. ५ तदसदिति क. नास्ति. ६ यतस्तच्च गमन. क.
For Private And Personal Use Only