________________
Shri Mahavir Jain Aradhana Kendra
विवाहप्रकरणम् ३ ]
स्त्रीधर्मानाह
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिताक्षरास हिता ।
स्त्रीभिर्भवचः कार्यमेष धर्मः परः स्त्रियाः । - आशुद्धेः संप्रदीक्ष्यो हि महापातकदूषितः ॥ ७७ ॥
स्त्रीभिः सदा भर्तृवचनं कार्यम् । यस्मादयमेव पर उत्कृष्टो धर्मः स्त्रीणां स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस्तदा आशुद्धेः संप्रतीक्ष्यः । न तत्पारतत्र्यम् । उत्तरकालं तु पूर्ववदेव तत्पारतन्त्र्यम् ॥ ७७ ॥
२१
शास्त्रीयदारसंग्रहस्य फलमाह -
लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ॥ ७८ ॥
लोके आनन्त्यं वंशस्याविच्छेदः दिवः प्राप्तिश्च दारसंग्रहस्य प्रयोजनम् । कथमित्याह । पुत्रपौत्रप्रपौत्रकै लोकानन्त्यम्, अग्निहोत्रादिभिश्र स्वर्गप्राप्तिरित्यन्वयः । यस्मात्रीभ्यः एतहूयं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः प्रजार्थम् । रक्षितव्याश्च धर्मार्थम् । तथाचापस्तम्बेन धर्मप्रजासंपत्तिः प्रयोजनं दारसंग्रहस्योक्तं 'धर्मप्रजा संपन्नेषु दारेषु नान्यां कुर्वीत' इति वदता । रतिफलं तु लौकिकमेव ॥ ७८ ॥ पुत्रोत्पत्यर्थं स्त्रियः सेव्या इत्युक्तं तत्र विशेषणमाह
षोडशनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्तु वर्जयेत् ॥ ७९ ॥
I
I
स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । सच रजोदर्शनदिवसादारम्य षोडशाहोरात्रस्तस्मिन् ऋतौ युग्मासु समासु रात्रिषु । रात्रिग्रहणाद्दिवसप्रति - वेधः । संविशेत् गच्छेत्पुत्रार्थम् । युग्मास्विति बहुवचनं समुच्चयार्थम् । अतश्चैकमपि ऋतौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एवं गच्छन्ब्रह्मचार्येव भवति । अतो यत्र ब्रह्मचयं श्राद्धादौ चोदितं तत्र गच्छतोपि न ब्रह्मचर्यस्खलन दोषोऽस्ति । किंच पर्वाण्याद्याश्चतस्त्रस्तु वर्जयेत् । पर्वाणीति बहुवचनादाथार्थावगमादष्टमी चतुर्दश्योहणम् । यथाह मनुः (४।१५५ ) ' अमावास्या - मष्टमीं च पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥’ इति । अतोऽमावास्यादीनि रजोदर्शनादारभ्य चक्त्रो रात्रीश्च वर्जयेत् ॥ ७९ ॥ एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ ८० ॥
For Private And Personal Use Only
.
एवमुक्तेन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मिन्काले रजस्वलाव्रतेनैव भवति । अथ चेन्न भवति तदा कर्तव्या क्षमता पुत्रोत्पत्यर्थमल्पाsस्त्रिग्धभोजनादिना । 'पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियः' इति
१ सर्वथा क. २ चतस्त्रश्च ख ३ श्राद्धादिषु क. ४ पौष्णं च क.