________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७८
याज्ञवल्क्यस्मृतिः ।
[प्रायश्चित्ताध्यायः
निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥' इत्यनेन । 'घृतं यवा मधुयवाः पवित्रममृतं यवाः । सर्व पुनन्तु मे पापं वाङ्मनः काय संभवम् ॥' इत्यनेन वा । 'अभिकार्य तु कुर्वीत तेन भूतबलिं तथा । नाग्रं न भिक्षां नातिथ्यं न चोच्छिष्टं परित्यजेत् ॥' 'ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा' इत्यात्मनि जुहुयात्रिरात्रं मेधाभिवृद्धये पापक्षयाय त्रिरात्रं ब्रह्महत्यादिषु द्वादशरात्रं पतितोत्पन्नश्चेत्येतद्दिगवलम्बनेनान्यान्यपि स्मृतिवचनानि विवेचनीयानि ॥ ३११ ॥
इति रहस्यप्रायश्चित्तप्रकरणम् । विनियुक्तव्रतव्रातरूपभेदे बुभुत्सिते । areक्षमिति संक्षेपलक्षणं वक्ष्यतेऽधुना ॥
तत्र तावत्सकलप्रकाशरहस्यव्रताङ्गभूतान्धर्मानाह - ब्रह्मचर्य दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसा स्तेयमाधुर्ये दमवेति यमाः स्मृताः ॥ ३१२ ॥ स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ।। ३१३ ॥
I
ब्रह्मचर्यं सकलेन्द्रियसंयमः । उपस्थनिग्रहो लिङ्गनिग्रहः गोबलीवर्दन्यायेन निर्दिष्टः । अकल्कता अकुटिलता । शेषं प्रसिद्धम् । यत्पुनर्मनुनोक्तम्- 'अहिंसा सत्यमक्रोधमार्जवं च समाचरेत्' इति तदप्येतेषामुपलक्षणं न परिगणनाय । अत्रच दयाक्षान्त्यादीनां पुरुषार्थतया प्राप्तानामपि पुनर्विधानं प्रायश्चित्ताङ्गत्वार्थम् । क्वचिद्विशेषोऽप्यस्ति । यथा विवाहादिष्वभ्यनुज्ञातस्याप्यनृतवचनस्य निवृत्त्यर्थं सत्यत्वविधानम् । पुत्रशिष्यादिकमपि न ताडनीयमित्येवमर्थमहिंसाविधानमित्येवमादि ॥ ३१२ ॥ ३१३ ॥
तत्र सान्तपनाख्यं व्रतं तावदाह
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेह्रयुपवसेत्कृच्छ्रं सान्तपनं चरन् ॥ ३१४ ॥ पूर्वेद्युराहारान्तरपरित्यागेन गोमूत्रादीनि पञ्चगव्यानि पञ्चद्रव्याणि कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युरुपवसेदिति द्वैरात्रिकः सान्तपनः कृच्छ्रः । संयोजनं चोत्तरश्लोके पृथग्विधानादवगम्यते । कृच्छ्र इति चान्वर्थसंज्ञेयम् । तपोरूपत्वेन क्लेशसाध्यत्वात् । गोमूत्रादीनां परिमाणं वक्ष्यते । यदा पुनः पूर्वे -
रुपयापरेद्युः समत्रकं संयुज्य समन्त्रकमेव पञ्चगव्यं पीयते तदा ब्रह्मकूर्च इत्याख्यायते । यथाह पाराशरः - 'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यं तु प्रत्येकं कायशोधनम् ॥ गोमूत्रं ताम्रवर्णायाः श्वेताया२ द्वैरात्रः ख. ३ सांतपनं ४ पवित्रं कायशोधनमिति पाठः ङ.
१ परम् ख.
For Private And Personal Use Only