________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३]
मिताक्षरासहिता ।
१९
च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । भक्षता पुनः संस्कारदूषिता । या पुनः कौमारे पति त्यक्त्वा कामतः सवर्णमाश्रयति सा स्वैरिणीति ॥ ६७ ॥
एवं सर्वप्रकारेणान्य पूर्वापर्युदासे प्राप्ते विशेषमाह -
आपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ ६८ ॥ आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ ६९ ॥
अपुत्रा लब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवरो भर्तुः कनीयान् भ्राता सपिण्डो वा उक्तलक्षणः सगोत्रो वा । एतेषां पूर्वस्याभावे परः परः घृताभ्यक्तसर्वाङ्गः ऋतावेवं वक्ष्यमाणलक्षणे इयागच्छेत् आगर्भोत्पत्तेः । ऊर्ध्वं पुनर्गच्छन् अन्येन वा प्रकारेण तदा पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतुः क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः । 'यस्या म्रियेत कन्याया वाचा सध्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ ' इति (९।६९ ) मनुस्मरणात् ॥ ६८ ॥ ६९ ॥
व्यभिचारिणीं प्रत्याह
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ ७० ॥
या व्यभिचरति तां हृताधिकारां भृत्यभरणाद्यधिकाररहिताम् । मलिनां भक्षनाभ्यञ्जनशुभ्रवस्त्राभरणशून्याम् । पिण्डमात्रोपजीविनीं प्राणयात्रामात्रभोज - नाम् । धिक्कारादिभिः परिभूतां भूतलशायिनीं स्ववेश्मन्येव वासयेत् । वैराग्य जननार्थं न पुनः शुद्ध्यर्थम् । 'यत्पुंसः परदारेषु तच्चैनां चारयेद्रतम्' इति पृथकप्रायश्चित्तोपदेशात् ॥ ७० ॥
तस्या अल्पप्रायश्चित्तार्थमर्थवादमाह -
सोमः शौचं ददावासां गन्धर्वश्व शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥ ७१ ॥
परिणयनात्पूर्वं सोमगन्धर्ववह्नयः श्रीर्भुक्त्वा यथाक्रमं तासां शौचमधुरवचनसर्वमेध्यत्वानि दत्तवन्तः । तस्मात्स्त्रियः सर्वत्र स्पर्शालिङ्गनादिषु मेध्याः शुद्धाः स्मृताः ॥ ७१ ॥
नच तस्यास्तर्हि दोषो नास्तीत्याशङ्कनीयमित्याह -
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । गर्भभर्तवधादौ च तथा महति पातके ॥ ७२ ॥
१ ददौ स्त्रीणां क २ स्त्रियो भुक्त्वा क.
या. ५
For Private And Personal Use Only