________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६०
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
समापयेत् ॥' इति । आमश्राद्धे तु सर्वत्रार्धम् - आमश्रद्धे तदर्थं तु प्राजापत्यं तु सर्वदा' इति षटूत्रिंशन्मतेऽभिधानात् । यत्तूशनसोक्तम्- 'दशकृत्वः पिबेच्चापो गायत्र्या श्राद्धभुग्विजः । ततः संध्यामुपासीत शुद्ध्यन्तु तदनन्तरम् ॥' इति तदनुक्तप्रायश्चित्तश्राद्धविषयम् ॥ संस्काराङ्गभूतश्राद्ध भोजने तु व्यासेन विशेष उक्तः - ' निर्वृत्तचूडाहोमे तु प्राङ्गामकरणात्तथा । चरेत्सान्तपनं भुक्त्वा जातकर्मणि चैव हि ॥ अतोऽन्येषु तु भुक्त्वान्नं संस्कारेषु द्विजोत्तमः । नियोगादुपवासेन शुध्यते निन्द्यभोजने ॥' इति ॥ सीमन्तोन्नयनादिषु पुनधौम्यो विशेषमाह --- ' ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे नवश्राद्धे द्विजश्चान्द्रायणं चरेत् ॥' इति । अत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतं सोमसाहचर्यात् ॥
अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम् -- ' यत्स्वरूपतोऽनिषिद्ध मपि विशिष्टपुरुषस्वामिकतयाऽभोज्यं भण्यते तत्परिग्रहाशुचि । तत्र योगीश्वरेण'अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि' इत्यारभ्य सार्धपञ्चभिः श्लोकैर भोज्यान्नाः प्रतिपादिताः । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः । ( ४।२०५२१७ ) - ( नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन । गणान्नं गणि कान्नं च विदुषां च जुगुप्सितम् ॥ स्तेनगायकयोश्चान्नं तक्ष्णो वार्धुषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ अभिशस्तस्य पण्ठस्य पुंश्चल्या दाम्भिकस्य च । चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥ उग्रान्नं सूतिकानं च पर्यायान्नमनिर्दशम् । अनर्चितं वृथामांसमवीरायाश्च योषितः ॥ द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् । पिशुनानृतिनोश्चैव ऋतुविक्रयिणस्तथा ॥ शैलूषतन्तुवायान्नं कृतघ्नस्यान्नमेव च । कर्मारस्य निषादस्य रङ्गावतरणस्य च ॥ सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा । श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ॥ रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे । मृप्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ॥ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ इति ॥ अत्र च पदार्था अभक्ष्य - काण्डे श्राद्धकाण्डे च व्याख्याताः । अत्र प्रायश्चित्तमाह ( मनुः ४। २२२ ) - 'भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा चरेत्कृच्छ्रं रेतो विण्मूत्रमेव च ॥' इति । पैठीनसिनाप्यकामतस्त्रिरात्रमेवोक्तम्- 'कुनखी श्यावदन्तः पित्रा विवदमानः स्त्रीजितः कुष्ठी पिशुनः सोमविक्रयी वाणिजको ग्रामयाजकोऽभिशस्तो वृषल्यामभिजितः परिवित्तिः परिविन्दानो दिधिषूपतिः पुनर्भूपुत्रश्चौरः काण्डपृष्ठः सेवकश्चेत्यभोज्यान्ना अपाङ्केया अश्राद्धार्हाः एषां भुक्त्वा दत्त्वा वाऽविज्ञानात्रिरात्रम्' इति ॥ शङ्खेन त्वेतानेव किंचिदधिकान्पठित्वा चान्द्रायणमुक्तं तदभ्यासविषयम् ॥ गौतमेन पुनरुच्छिष्टपुंश्चल्यभिशस्तेत्यादिना अभोज्यान्पठित्वा प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं चेति प्रायश्चित्तमुक्तं तदापद्विषयम् ॥ यस्तु बलात्कारेण भोज्यते तस्यापस्तम्ब्रेन विशेष उक्तः
१ पतितान्नमवेक्षितम् ङ.
For Private And Personal Use Only