________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४५९ गव्वेन शुध्यति' इति ऋतूक्तं विज्ञेयम् । धमनदुष्टेऽपि-आसनारूढपादो वा वस्त्रार्धप्रावृतोऽपि वा मुखेन धमितं भुक्त्वा कृच्छ्रे सान्तपनं चरेत् ॥' इति तेनैवोक्तम् । पित्राघुद्देशेन त्यक्तामभोजने तु 'भुङ्क्ते चेत्पावर्णश्राद्धे प्राणायामान्षडा. चरेत् । उपवासस्निमासादिवत्सरान्तं प्रकीर्तितः॥ प्राणायामत्रयं वृद्धावहोरात्रं सपिण्डने । असरूपे स्मृतं नक्तं व्रतपारणके तथा ॥ द्विगुणं क्षत्रियस्यैतत्रिगुणं वैश्यभोजने। साक्षाच्चतुर्गुणं ह्येतत्स्मृतं शूद्रस्य भोजने ॥ अतिथौ तिष्ठति द्वारि ह्यपः प्राश्नन्ति ये द्विजाः । रुधिरं तद्भवेद्वारि भुक्त्वा चान्द्रायणं चरेत् ॥' इति भारद्वाजोक्तमवगन्तव्यम्। हारीतेनाप्युक्तम्-'एकादशाहे भुक्त्वान्नं भुक्त्वा संचयने तथा । उपोष्य विधिवत्स्नात्वा कूष्माण्डैर्जुहुयावृतम् ॥' इति । विष्णुनाप्युक्तम्-'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्धे तु पञ्चगव्यं द्विमासिके ॥' इति । इदं चापद्विषयम् । अनापदि तु-'चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराणेषु प्राजापत्यं विधीयते ॥' इति हारीतोक्तं द्रष्टव्यम् । प्राजापत्यं तु मिश्रके इत्येतदाद्यमासिकविषयं द्रष्टव्यम् । द्वितीयादिषु तु-'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्ध स्थात्पादो द्वैमासिके तथा । पादोनकृच्छ्रमुद्दिष्टं षण्मासे च तथाब्दिके । त्रिरात्रं चान्यमासेषु प्रत्यहं चेदहः स्मृतम् ॥' इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥ क्षत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उक्तः-'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । त्रैपक्षिके सान्तपनं कृच्छ्रो मासद्वये स्मृतः॥ क्षत्रियस्य नवश्राद्धे व्रतमेतदुदाहृतम् । वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात्तु मनीषिभिः ॥ शूद्रस्य तु नवश्राद्ध चरेच्चान्द्रायणद्वयम् । सार्धे चान्द्रायणं मासे त्रिपक्षे स्वैन्दवं स्मृतम् ॥ मासद्वये पराकः स्यादूर्व सान्तपनं स्मृतम् ॥' इति । यत्तु शङ्खवचनम्-'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पक्षत्रयेऽतिकृच्छ्रः स्यास्पण्मासे कृच्छ्र एव तु ॥ आब्दिके पादकृच्छ्रः स्यादेकाहः पुनराब्दिके । अतअर्ध्वं न दोषः स्याच्छङ्घस्य वचनं यथा ॥' इति, तत्सदिहतविषयम् । -'ये स्तेनाः पतिताः क्लीबा' इत्याद्यपालेयविषयं वा ॥--'चण्डालादुदकात्सद्रिाह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ पतनानाशकैश्चैव विषोद्वन्धनकैस्तथा । भुक्त्वैषां पोडशश्राद्धे कुर्यादिन्दुव्रतं द्विजः ॥' इति । तथा'अपाझेयान्यदुद्दिश्य श्राद्धमेकादशेऽहनि । ब्राह्मणस्तत्र भुक्त्वानं शिशुचान्द्रायणं चरेत् ॥' इति ।-'आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुध्यति । संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥' इति भरद्वाजेन गुरुप्रायश्चित्ताभिधानात् ॥
ब्रह्मचारिणस्तु बृहद्यमो विशेषमाह-'मासिकादिषु योऽश्नीयादसमासवतो द्विजः । त्रिरात्रमुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुध्यति ॥' इति । इदमज्ञानविषयम् । कामतोऽपि स एवाह'मधु मांसं तु योऽश्नीयाच्छाद्धे सूतक एव वा । प्राजापत्यं चरेत्कृच्छ्रे व्रतशेष
१ मासिके ङ. २ प्रायश्चित्तं ङ. ३ द्विरात्रमिति पाठान्तरम्.
For Private And Personal Use Only