________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४५७ - 'अन्त्यजैः खानिताः कृपास्तडागा वाप्य एव वा । एषु स्नात्वा च पीत्वा च प्राजापत्येन शुध्यति ॥' इति आपस्तम्बोक्तमभ्यासविषयं वेदितव्यम् n यत्त्वापस्तम्बेन चण्डालादितडागकूपादिजलपाने पञ्चगव्यमानं भक्ष्यमुक्तम् -'प्रपास्वरण्ये घटके च सारे द्रोण्यां जलं कोशविनिर्गतं च । श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुध्येत् ॥' इति, तदशक्तविषयम् । 'प्रपांगतो विना तोयं शरीरं यो निषिञ्चति । एकाहक्षपणं कृत्वा सचैलं स्नानमाचरेत् ॥ सुराघटप्रपातोये पीत्वा नाव्यं जलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥' इति ॥
अथ भावदुष्टभक्षणे प्रायश्चित्तम्-'भावदुष्टं च यद्वर्णत आकारतो वा विसदृशतया जुगुप्सितशारीरमलादिवासनां जनयति तदुच्यते । अरिप्रयुक्तगरलादिशङ्कायां वा । तत्र च पराशरः-'वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते । भुक्त्वान्नं ब्राह्मणः पश्चात्रिरात्रेण विशुध्यति ॥' इति । एतत्कामकारविपयम् । यत्तु गौतमेन भावदुष्टं केवलमित्यादि प्राक्पञ्चनखेभ्यः पठित्वा प्रायश्चित्तमुक्तम्-'प्राक् पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति, तदकामविषयम् ॥ शङ्कायां तु-'शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञितम् । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ अक्षारलवणां रूक्षां पिबेद्राह्मीं सुर्वचलाम् । त्रिरात्रं शङ्खपुष्पी वा ब्राह्मणः पयसा सह ॥ पलाश बिल्वपत्राणि कुशान्पामुदुम्बरम् । अपः पिबेक्वाथयित्वा विरात्रेण विशुध्यति ॥' इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्यभोज्यभोजनशङ्कायामुक्तम् (५।२१)-'संवत्सरस्यैकमपि चरेत्कृच्छ्र द्विजोत्तमः । अज्ञातभुक्तशुध्यर्थं ज्ञातस्य तु विशेषतः ॥' इति ॥
अथ कालदुष्टभक्षणे प्रायश्चित्तम्-'कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि । तत्र चाकामतः 'शेषेपूपवसेदहः' इति मनूक्तं वेदितव्यम् । कामतस्तु - 'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्कं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं वेदितव्यम् । केवलान्यस्नेहोक्तानि । अनिदशगोक्षीरादिपु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकस्य पाने तु पञ्चगव्यप्राशनम्-'शृङ्गास्थिदन्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः । पीत्वा नवोदकं चैव पञ्चगव्येन शुध्यति ॥' इति बृहद्याज्ञवल्क्यस्मरणात् ॥ कामतस्तूपवासः कर्तव्यः-'काले नवोदकं शुद्धं न पिबेच्च व्यहं हि तत् । अकाले तु दशाहं स्यास्पीत्वा नाद्यादहर्निशम् ॥' इति स्मृत्यन्तरदर्शनात् । ग्रहणकालभोजने तु चान्द्रायणम्-'नवश्राद्धग्रामयाजकानसग्रहभोजने । नारीणां प्रथमे गर्भ भुक्त्वा चान्द्रायणं चरेत् ॥ इति शातातपस्मरणात् ॥ यदा तु सग्रहादन्यत्र निषिद्धकाले भुङ्क्ते तदाह मार्कण्डेयः-'चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव । ग्रहणं तु भवेत्तस्मिन्न पूर्व भोजनक्रियाम् ॥ नाचरेत्सग्रहे चैव तथैवास्तमुपागते । यावत्स्यान्नोदयस्तस्य नाश्नीयात्तावदेव तु ॥' तथा-'ग्रहणं तु भवे
१ कोशविनिःसृतं वा ङ.
For Private And Personal Use Only