________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५६
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः दूषितम् । कुशोदुम्बरबिल्वाद्यैः पनसाम्बुजपत्रकैः । शङ्खपुष्पीसुवर्चादिक्वार्थ पीत्वा विशुध्यति ॥' इति यद्विष्णुनोक्तं तदशक्तविषयं रजकादिस्पृष्टविषयं वा । शूद्राद्युपहते तु हारीतोक्तं विज्ञेयम्-'शूद्रेणोपहतं भोज्यं कीटवाऽमेध्य. सेविमिः । भुनानेषु वा यत्र शूद्र उपस्पृशेदनहत्वास पनौ तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा कुत्सित्वा वा यत्रान्नं दद्युस्तन प्रायश्चित्तमहोरात्रम्' इति । उच्छिष्टपतिभोजनेऽप्येतदेव-'यस्तु भुले द्विजः पङ्गयामुच्छिटायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥' इति ऋतुस्मरणात् । वामकरनिर्मुक्तान्नभोजने तु-'समुत्थितस्तु यो भुते यो भुङ्क्ते मुक्तभाजने । एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥' इति षत्रिंशन्मतोक्तं वेदितव्यम् ॥ तथा पराशरेणाप्यत्रोक्तम्-'एकपङ्कयुपविष्टानां विप्राणां सह भोजने । योकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ॥ मोहाद्भुञ्जीत यस्तत्र पकथामुच्छिष्टभोजनः । प्रायश्चित्तं चरेद्विप्रः कृच्छ्रे सान्तपनं तथा ॥' इति ॥ शवादिसंपृक्तकूपाधुदकपाने तु विष्णुराह–'मृतपञ्चनखात्कृपादत्यन्तोपहता. द्वोदकं पीत्वा ब्राह्मणस्यहमुपवसेत् ब्यहं राजन्य एकाहं वैश्यः शूद्रो नक्तं सर्वे चान्ते पञ्चगव्यं पिबेयुः' इति । अत्यन्तोपहताद्वेति मूत्रपुरीषादिभिर्वेत्यभिप्रेतम् । यदा तु तत्रैव शवमुच्छू तयोद्भिन्नं भवति तदा हारितो विशेषमाह'क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत्पिबेत् । शुध्यै चान्द्रायणं कुर्यात्तप्तकच्छ्रमथापि वा ॥ यदि कश्चित्ततः सायात्प्रमादेन द्विजोत्तमः । जपंस्त्रिषवणस्नायी अहोरात्रेण शुध्यति ॥' इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस्तु पात्रम्-'क्लिन्नं भिन्नं शवं चैव कूपस्थं यदि दृश्यते । पयः पिबेत्रिरात्रेण मानुषे द्विगुणं स्मृतम् ॥' इति देवलस्मरणात् । यदा चाण्डालकूपादिगतं जलं पिबति तदापस्तम्वोक्तं द्रष्टव्यम् --'चाण्डाल. कूपभाण्डस्थं नरः कामाजलं पिबेत् । प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥ चरेत्सान्तपनं विप्रः प्राजापत्यं च भूमिपः । तदर्धे तु चरेद्वैश्यः शूद्धे पादं विनिर्दिशेत् ॥' इति । इदं च कामकारविषयम् । अकामतस्तु-'चाण्डाल. लूपभाण्डस्थमज्ञानादुदकं पिबेत् । स तु ज्यहेण शुध्येत शूद्रस्त्वेकेन शुद्ध्यति ॥' इति देवलोक्तं द्रष्टव्यम् ॥ चाण्डालादिसंबद्धाल्पजलाशयेष्वपि कूपवच्छुद्धिः -'जलाशयेष्वथाल्पेषु स्थावरेषु महीतले । कूपवत्कथिता शुद्धिर्महत्सु तु न दूषणम् ॥' इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुनः--'म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां हृदेऽपि वा । जानुदघ्नं शुचि ज्ञेयमधस्तादशुचि स्मृतम् ॥ तत्तोयं यः पिबे द्विप्रः कामतोऽकामतोऽपि वा । अकामान्नक्तभोजी स्यादहोरात्रं तु कामतः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् ॥ रजकादिभाण्डगततोये तु-'भा. ण्डस्थमन्त्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ॥ ब्रह्मकूर्चीपवासेन द्विजातीनां तु निष्कृतिः ॥ शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥' इति पराशरोक्तं वेदितव्यम् । कामतस्तु द्विगुणम् १ द्रष्टव्यं ङ. २ संस्पृष्ट ङ. ३ भिर्वेत्यभिहितं ख. ४ उच्छूनतया भिन्नं ख. ५ जायते ख.
For Private And Personal Use Only