________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः त्रावकाशाद्यनध्यायेष्वध्ययनम् । उत्कर्षहेतोरधीयानस्य किं पठसि नाशितं त्वये. त्येवं पर्यनुयोगदानं वा विप्लावनमुच्यते । अतएवोक्तं स्मृत्यन्तरे-'दत्तानुयो. गानध्येतुः पतितान्मनुरब्रवीत्' इति । यत्तु वसिष्ठेनोक्तम्-'पतितचाण्डालशवश्रावणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् सहस्रपरमं वा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते' इति । 'एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच्च पूता भवन्तीति विज्ञायत' इति तद्बुद्धिपूर्वविषयम् । यत्तु षट्त्रिंशन्मतेऽभिहितम्-'चाण्डालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रमभो. जनम्' इति, तदबुद्धिपूर्वविषयम् ॥ यदा सर्पाद्यन्तरागमनमानं भवति न पुनस्तत्राधीते तत्रापि प्रायश्चित्तं यमेनोक्तम्-'सर्पस्य नकुलस्याथ अजमार्जारयोस्तथा । मूषकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥ पुरुषस्यैडकस्यापि शुनोऽश्वस्य खरस्य च । अन्तरागमने सद्यः प्रायश्चित्तमिदं शृणु ॥ त्रिरात्रमुपवासश्च त्रिरश्चाभिषेचनम् । ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः ॥' इति ॥ पितृमातृसुतत्यागतडागारामविक्रयेषु मनुयोगीश्वरोक्कोपपातकसाधारणप्रायश्चित्तानि पूर्ववजातिशक्तिगुणाद्यपेक्षया योज्यानि । तत्र पितृमात्रादित्यागस्य 'अकारणपरित्यक्ता मातापित्रोणुरोस्तथा' इत्यपालेयमध्ये पाठात्तन्निमित्तमपि प्रायश्चित्तं भवति । यथाह मनुः (१११२७०)-'षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च शाकला नित्यमपाङ्गानां विशोधनम् ॥' इति । अ. पाताश्च श्राद्धकाण्डे 'ये स्तेनपतितक्कीबाः' इत्यादिवाक्यैर्दर्शिताः । तडागाराम. विक्रयेषु च कतिचिद्विशेषद्वैमासिकप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्तकथनावसरे कथितानि ॥ अनन्तरं कन्याया दूषणमित्युक्तं तत्र च त्रैमासिकद्वैमासिकचान्द्रायणादीनि वर्णानां सवर्णाविषये योज्यानि । आनुलोम्ये पुनर्मासिकपयोशनं प्राजापत्यं वा ।—'सकामास्वनुलोमासु न दोपस्त्वन्यथा दमः' इति दण्डाल्पत्वदर्शनात् ॥ यत्तु शङ्खनोक्तम्- 'कन्यादूषी सोमविक्रयी च कृच्छ्रेमब्भक्षं चरेयाताम्' इति । यच्च हारीतवचनम्-'कन्यादूषी सोमविऋयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिन्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिरित्येते पञ्चतपोभ्रावकाशजलशयनान्यनुतिष्ठेयुीष्मवर्षा हेमन्तेषु मासं गोमूत्रयावकमनीयुः' इति । तदुभयमपि क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् । शूदस्य तु वध एव । 'दूषणे तु करच्छेद उत्तमायां वधस्तथा' इति वधदर्शनात् । परिविन्दैकयाजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धव्रतलोपे चात्मार्थपाकक्रियारम्भे मद्यपस्त्रीनिषेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद्ध्यवस्थापनीयम् । आद्ययोस्तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शितानि । अनन्तरं स्वाध्यायत्याग इत्युक्तं तत्र व्यसनाशक्त्या त्यागे अधीतस्य च नाशनमिति ब्रह्महत्यासमप्रायश्चित्तमुक्तम् । शास्त्रश्रवणाद्याकुलतया त्यागे तु त्रैमासि. १ श्राद्धप्रकरणे ङ. २ कृच्छ्रमब्दं ङ. ३ कूटव्यवहारी मित्रध्रुक् ख. ४ परिविन्दकस्य ङ.
For Private And Personal Use Only