________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४३१
योदककर्दमे ॥ तत्र स्थित्वा निराहारा सा त्रिरात्रं ततः क्षिपेत् । शङ्खपुष्पील. तामूलं पत्रं वा कुसुमं फलम् । क्षीरं सुवर्णसंमिश्रं काथयित्वा ततः पिबेत् ॥ एकभक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत् । बहिस्तावच्च निवसेद्यावच्चरति तद्वतम् ॥ प्रायश्चित्ते ततश्वीर्णे कुर्याद्राह्मणभोजनम् । गोद्वयं दक्षिणां दद्याच्छुयै स्वायं. भुवोऽब्रवीत् ॥' इति । एतदप्यकामविषयमेव-'यदि गच्छेत्कथंचन' इति वचनात् ॥ ऋष्यशृङ्गेणाप्यन्त्यजव्यवाये प्रायश्चित्तान्तरमुक्तम्-'संपृक्ता स्यादथान्त्यैर्या सा कृच्छ्राब्दं समाचरेत्' इति । कामतः सकृद्मने इदम् । यदा त्वाहितगर्भाया एव पश्चाचाण्डालादिव्यवायस्तदा तेनैव विशेष उक्तः-'अन्तर्वत्री तु युवतिः संपृक्ता चान्त्ययोनिना । प्रायश्चित्तं न सा कुर्याद्यावद्गों न निःसृतः ॥ न प्रचारं गृहे कुर्यान्न चाङ्गेषु प्रसाधनम् । न शयीत समं भर्ता न वा भुञ्जीत बान्धवैः ॥ प्रायश्चित्तं गतेग विधिं कृच्छ्राब्दिकं चरेत् । हिरण्यमथवा धेनुं दद्याद्विप्राय दक्षिणाम् ॥' इति । यदा तु कामतोऽत्यन्तसंपर्क करोति तदा-'अन्त्यजेन तु संपर्क भोजने मैथुने कृते । प्रविशेत्संप्रदीप्तेऽग्नौ मृत्युना सा विशुद्ध्यति ॥' इत्युशनसोक्तं द्रष्टव्यम् ॥ यदा तूक्तं प्रायश्चित्तं न करोति तदा पुंलिङ्गेनाङ्कनीया वध्या वा भवेत् । 'हीनवर्णोपभुक्ता या साक्ष्या वध्याथवा भवेत्' इति पराशरस्मरणात् ॥ इति पारदार्यप्रकरणम् ॥ ॥ तथा परिवित्तिप्रायश्चित्तानामपि परिवेत्तृप्रायश्चित्तवब्यवस्था विज्ञेया । इयांस्तु विशेषः । परिवेत्तुर्यसिन्विषये कृच्छ्रातिकृच्छ्रौ तत्र परिवित्तेः प्राजापत्यमिति । 'परिवित्तिः कृच्छ्रे द्वादशरानं चरित्वा पुनर्निविशेत तां चैवोपयच्छेत्' इति वसिष्ठसरणात् । इति परिवित्तिप्रकरणम् ॥ ॥ वाधुष्यलवणक्रययोस्तु मनुयोगीश्वरो क्तसामान्योपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि ॥ २६५ ॥
लवणक्रयानन्तरं स्त्रीशूदविदक्षत्रवध इत्युपपातकमध्ये पठितं तन्त्र प्रायश्चित्तान्तरमप्याह
ऋषभैकसहस्रा गा दद्यात्क्षत्रवधे पुमान् । ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ २६६ ॥ वैश्यहाब्दं चरेदेतद्दद्याद्वैकशतं गवाम् ।
षण्मासाच्छूद्रहाप्येतद्धेनूदद्याद्दशाथवा ॥ २६७ ॥ एकमधिकं यस्मिन्सहस्रं तदेकसहस्रं तस्य पूरण एकसहस्रः ऋषभ एकसहस्रो यासां गवां ताः ऋषभैकसहस्रास्ताः क्षत्रवधे दद्यात् । अथवा बृहत्प्रायश्चित्तं ब्रह्महत्याव्रतं वर्षन्त्रयं कुर्यात् । वैश्यघाती पुनरेतत् ब्रह्महत्यावेतमेकवर्ष चरेत् । गवाभृषभैकशतं वा दद्यात् । शूद्रघाती तु ब्रह्महत्याव्रतं षण्मासं चरेत् । यद्वा दशधेनूरचिरप्रसूताः सवत्सा दद्यात् । इदमकातो जातिमात्रक्षत्रियादिवधवि. षयम् । --'अकामतस्तु राजन्यं विनिपात्य' इति प्रक्रम्यैतेषामेव प्रायश्चित्तानां
१ वैश्यहा त्वेतत् ङ. २ व्रतमब्दमेकं ङ.
For Private And Personal Use Only