________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
यदि । स हि व्रात्येन पशुना यजेत्तन्निष्क्रयाय तु ॥ ' इति । एकाग्रपि विशेषस्तेनैवोक्तः -- ' कृतदारो गृहे ज्येष्ठो यो नादध्यादुपासनम् । चान्द्रायणं चरेद्वर्ष प्रतिमासमहोsपि वा ॥' इति । अनाहिताग्निता ॥
( विक्रेये यतं प्रोक्तं हरणे द्विगुणं हि तत् । सुराविक्रये सौम्ये चतुष्टयं लाक्षालवणमांसमध्वाज्यतिलहोमानां चान्द्रायणत्रयं पयः पायसापूपधीक्षुरसगुडख - ust दिस्नेह पक्कादिषु पराकः । सिद्धान्नविक्रये प्राजापत्यं । पनसस्य त्रिदिनं । कदलीनारिकेर जम्बीरबीजपूरकनारङ्गानां पादकृच्छ्रं । कस्तूरिकाविक्रये गन्धानां च कृच्छ्रं । कर्पूरेर्ध हिंग्वादिविक्रये दिनमुपवासः । शुक्लकृष्णपीतवस्त्रविक्रये त्रिदिनं । अजानामैन्दवं । खराश्वतरकरभाणां पराकः । शुनां द्विगुणं । एकाहाद्वेदविक्रये चान्द्रं । अङ्गानां पराकः । स्मृतीनां कृच्छ्रं । इतिहासपुराणानां सांतपनं । रहस्यानां कृच्छ्रं । गाथानां शिशिरातत्वविद्यानां पादं । ) तथा अपण्यानां विक्रये च स्मृत्यन्तरे प्रायश्चित्तविशेष उक्तः । यथाह हारीतः -- 'गुडतिलपुष्पमूलफलपक्कान्नविक्रये सोमपानं सौम्यः कृच्छ्रः । लाक्षालवणमधुमांसतैलक्षीरदधितक्रघृतगन्धचर्मवाससामन्यतमविक्रये चान्द्रायणम् । तथा । ऊर्णाकेश केसरि भूधेनुवेश्माश्मशस्त्रविक्रये च भक्ष्यमांसस्त्रायवस्थिशृङ्गनखशुक्तिविक्रये तप्तकृच्छ्रः । हिङ्गुगुग्गुलुहरितालमनःशिलाञ्जनगैरिकक्षारलवणमणिमुक्ताप्रवालवैणवमृन्मयेषु च तप्तकृच्छ्रः । आरामतडागोदपानपुष्करिणीसुकृतविक्रये त्रिषवणस्नाय्यधः शायी चतुर्थ कालाहारो दशसहस्रं जपन्संवत्सरेण पूतो भवति । हीनमानोन्मानसंकर संकीर्ण विक्रये चेति । एवमन्यैरपि शङ्खविष्ण्वाद्युक्तवचनैर्यत्र प्रायश्चित्तविशेषो नोक्तस्तन्नानापादि मानवमुपपातकसाधारणतः प्राप्तं त्रैमासिकम् । आपदि तु याज्ञवल्क्यीयं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् ॥ इति अपण्यविक्रयः ॥ तथा परिवेत्तरि च वसिष्ठेन प्रायश्चित्तविशेष उक्तः - ' परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्निविशेत तां चैवोपयच्छेत' इति । परिविविदानः परिवेत्तोच्यते । तत्स्वरूपं च प्राग्व्याख्यातम् । असौ कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै ज्येष्ठाय तां स्वोढां दत्त्वा ब्रह्मचर्याहृतभैक्षवद्गुरुपरिभवपरिहारार्थं निवेद्य पुनरुद्वहेत् । कामित्यपेक्षायामुक्तं तामेवोपयच्छेतेति । तामेव स्वोढां ज्येष्टाय निवेदितां तेन चानुज्ञातामुहेत् । यत्तु हारीतेनोक्तम् — “येष्ठेऽनिविष्टे कनीयान्निविशमानः परिवेत्ता भवति परिवित्तिर्ज्येष्ठः परिवेदनी कन्या परिदायी दाता परियष्टा याजकस्ते सर्वे पतिताः संवत्सरं प्राजापत्येन कृच्छ्रेण पावयेयुः' इति । यदपि शङ्खेनोक्तम्'परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयाताम्' इति तदुभयमपि कामकारेण कन्यापित्राद्यननुज्ञातोद्वाहविषयम् । प्रायश्चित्तस्य गुरुत्वात् । यदा पुनः कामतः कन्यां पित्रादिदत्तामेव परिणयति तदा मानवं त्रैमासिकम् । पूर्वोक्तौ कृच्छ्रातिकृच्छ्रौ याज्ञवल्क्यीयं च व्रतचतुष्टयमज्ञातविषयम् । यमेनाप्यत्र विशेष उक्तः—— -'कृच्छ्रौ द्वयोः पारिवेद्ये कन्यायाः कृच्छ्र एव च । अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणं चरेत् ॥' इति । एतच्च पर्याहिताग्न्यादीनामपि
१ इति पुस्तकेऽधिकम् २ मानोन्नतसंकीर्ण ङ.
For Private And Personal Use Only