________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४२१ बहूनामपि प्रत्येकं कृत्स्नदोषसंबन्धारकृत्स्नवतसंबन्धो युक्तः । सत्रिणामिव प्रतिपुरुषं कृत्स्नव्यापारसमवायात् । 'एकं प्रतां बहूनां तु यथोक्ताद्विगुणो दमः' इति प्रत्येकं दण्डे द्वैगुण्यदर्शनाच । यदा त्वेकेनव रोधनादिव्यापारेण बहवो गावो व्यापादितास्तत्र संवर्तापस्तम्बौ विशेषमाहतुः-'ध्यापन्नानां बहूनां तु रोधने बन्धेनेऽपि वा । भिषमिथ्योपचारे च द्विगुणं गोवतं चरेत् ॥' इति । बहुष्वपि व्यापनेषु न प्रतिनिमित्तं नैमित्तिकानुष्ठानं, नापि तन्त्रेण किंतु वचनबलाद्विगुणमेव । तथा भिषगपि विरुद्धौषधदानेनैकस्या अप्यकामतो व्यापादने द्विगुणं गोव्रतं कुर्यात् । भिषग्व्यतिरिक्तस्य केवलं उपकारार्थं प्रवृत्तस्य त्वकामतः प्रतिकूलौषधदाने व्यास आह- औषधं लवणं चैव पुण्यार्थमपि भोजनम् । अति. रिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥ अतिरिक्त विपत्तिश्चेत्कृच्छ्रपादो विधीयते ॥' इति ॥ यत्त्वापस्तम्बेनोक्तम्-'पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्थाचरेत्सर्व निपातने ॥' इति तस्यवहितव्यापारिणो निमित्तकर्तुर्विज्ञेयं, न साक्षारकर्तुः । साक्षात्कर्तृ निमित्तिनोश्च भेदस्तेनैव दर्शितः'पापाणैर्ल कुटेर्वापि शस्त्रेणान्येन वा बलात् । निपातयन्ति ये गास्तु कृत्स्नं कुर्युव्रतं हि ते ॥ तथैव बाहुजङ्घोरुपार्श्वग्रीवाड्रिमोटनैः ॥' इति । एतदुक्तं भवतिपाषाणखगादिभिर्गीवामोटनादिना वा येऽङ्गानि पातयन्ति ते साक्षाद्धन्तारस्तेप्वेव कृत्स्नं प्रायश्चित्तम् । ये तु व्यवहितरोधबन्धादिव्यापारयोगिनस्ते निमित्तिनस्तेषां न कृत्स्नव्रतसंबन्धः किंतु तदवयवैरेव पादद्विपादादिभिरिति । तत्रं च रोधादिना व्यवहितव्यापारत्वाविशेषेऽपि वचनावचित्पादः क्वचिद्द्विपादः पादोनं कचिदिति युक्तम् । अत्राह पराशरः-'गवां बन्धनयोस्तु भवेन्मृत्युरकामतः । अकामकृतपापस्य प्राजापत्यं विनिर्दिशेत् ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याब्राह्मणभोजनम् । अनडुन्सहितां गां च दद्याद्विप्राय दक्षिणाम् ॥' इति ॥ अयं च प्राजापत्यो यदि रोधादिकं कृत्वा तजन्यप्रमादपरिजिहीर्षया प्रत्यवेक्षमाण आस्ते तदा द्रष्टव्यः । अकामकृतपापस्येति विशेषणोपादानात् । यदा तु न प्रमादसंसरणं करोति तदा ‘पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्थाचरेत्सर्वं निपातने ॥' इत्यङ्गिरसोक्तं त्रैमासिकपादं किंचिदधिकं वा विंशत्यहोवधव्रतं कुर्यात् । आपस्तम्बेनापि विशेष उक्तः–'अतिदाहातिवाहाभ्यां नासिकाच्छेदने तथा । नदीपर्वतसंरोधे मृते पादोनमाचरेत् ॥' इति । लक्षणमात्रोपयोगि ने तु दाहे न दोषः । --'अन्यत्राङ्कनलक्षाभ्यां वाहने मोचने तथा । सायं संगोपनार्थे च न दुष्येद्रोधबन्धने ॥' इति पराशरस्मरणात् । अङ्कनं स्थिरचिह्नकरणम् । लक्षणं सांप्रतोपलक्षणम् । वाहने शास्त्रोक्तमार्गेण रक्षणार्थमपि नालिकेरादिभिर्बन्धने भवत्येव दोषः । 'न नालिकेरेण न शाणवालैर्न चापि मौजेने न बन्धशृङ्खलैः । एतैस्तु गावो न निबन्धनीया बट्टा तु
१ बन्धनादि ख. २ बन्धने तथा ख. ३ लगुडैर्वापि ङ. ४ तत्रावरोधादिना ङ. ५ संरक्षणं ङ. ६ द्वाविंशत्यहः ङ. ७ अविदोहा. ख. ८ मोचनेऽपि वा ङ. ९ मौजैनच शृङ्खलैश्च ङ,
For Private And Personal Use Only