________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
गृह्णीयादिति दर्शयति । एवंच सति पतितयौनसंसर्गप्रतिषेधविरोधोऽपि परिहृतो भवति । अयं चार्थो बृहद्धारीतेन स्पष्टीकृतः-'पतितस्य तु कुमारी विवस्त्रामहोरात्रोपोषितां प्रातः शुक्लेनाहतेन वाससाच्छादितां नाहमेतेषां न ममैत इति त्रिरुच्चैरभिदधानां तीर्थे स्वगृहे वोद्वहेत्' इति । तथा एषां कन्यां समुद्रहेदिति वचनात्स्त्रीव्यतिरिक्ततदीयापत्यस्य संसर्गानहतां दर्शयति । अतएव वसिष्ठः--'पतितेनोत्पन्नः पतितो भवति अन्यत्र स्त्रियाः, सा हि परगामिनी तामरिक्थामुद्हेत्' इति ॥ २६१ ॥
इति संसर्गप्रायश्चित्तप्रकरणम् । निषिद्धसंसर्गप्रसङ्गानिषिद्धसंसर्गोत्पन्नप्रतिलोमवधे प्रायश्चित्तमाह
चान्द्रायणं चरेत्सर्वानवकृष्टानिहत्य तु । अवकृष्टाः सूतमागधादयः प्रतिलोमोत्पन्नास्तेषां प्रत्येकं हनने चान्द्रायणम् । तथाच शङ्ख:-'सर्वेषामवकृष्टानां वधे प्रत्येकं चान्द्रायणम्' इति । यद्वाङ्गिरसोक्तम्-'सर्वान्त्यजानां गमने भोजने संप्रमापणे । पराकेण विशुद्धिः स्यादित्याङ्गिरसभाषितम् ॥' इति पराकं कुर्यात् । तत्र कामतः सूतादिवधे चान्द्रायणम् । अकामतस्तु सूतवधे पराकः । वैदेहकवधे पादोनम् । चण्डालवधे द्विपादः । मागधवधे पादोनः पराकः । क्षत्तरि द्विपादः । आयोगवे च पादद्वयम् । अनयैव दिशा चान्द्रायणस्यापि तारतम्यं कल्प्यम् । यत्तु ब्रह्मगर्भवचनम्-'प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति तदावृत्तिविषयम् । तत्र सूतवधे षण्मासाः, वैदे. हकवधे चत्वारः, चण्डालवधे द्वाविति योग्यतयान्वयः । तथा मागधवधे ‘चत्वारः, क्षत्तरि द्वैमासिकं, अयोगवे च द्वैमासिकमिति व्यवस्था ॥
नैमित्तिकवतानां जपादिसाध्यत्वाद्विद्याविरहिणां च शूद्रादीनां तदनुपपत्तेराज्यावेक्षणादिसाध्येष्विवान्धानामनधिकारमाशङ्कयाह__ शूद्रोऽधिकारहीनोऽपि कालेनानेन शुध्यति ॥ २६२ ॥
यद्यपि शूदो जपाद्यधिकारहीनस्तथाप्यनेन द्वादशवार्षिकादिकालसंपाद्येन व्रतेन शुध्यति । शूद्रग्रहणं स्त्रीणां प्रतिलोमजानां चोपलक्षणम् । यद्यपि तस्य गायच्यादिजपासंभवस्तथापि नमस्कारमन्त्रजपो भवति । अतएव स्मृत्यन्तरेऽभिहितम्-'उच्छिष्टं चास्य भोजनमनुज्ञातोऽस्य नमस्कारो मन्त्रः' इति । यद्वा वचनबलाजपादिरहितमेव व्रतं कुर्यात्-'तसाच्छूद्रं समासाद्य सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवार्जितम् ॥' इत्यङ्गिरःस्मरणात् । तथापरमपि तेनैवोक्तम्-'शूद्रः कालेन शुध्येत गोब्राह्मणहिते रतः । दानाप्युपवासा द्विजशुश्रूषया तथा ॥' इति ॥ यत्तु मानवम् (४८०)-'न चास्योपदिशेद्धमै न चास्य व्रतमादिशेत्' इति शूद्रस्य व्रतोपदेशनिषेधपरं वचनं तदनुपसत्रशूद्राभिप्रायम् । यदपि स्मृत्यन्तरवचनम्-'कृच्छ्राण्येतानि कार्याणि सदा वर्णत्रयेण तु । कृच्छ्रेष्वेतेषु शुदख नाधिकारो विधीयते ॥ इति, तस्का.
For Private And Personal Use Only