________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०४
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
राजा सकृद्वन्यात्तु त स्वयम् ॥' इति सर्वनाम्ना प्रकृतब्राह्मणपरामर्श व हननवि. धानात् । न जातु ब्राह्मणं हन्यादित्यस्य प्रायश्चित्तव्यतिरिक्तदण्डरूपहननविषयत्वेनाप्युपपत्तेः । एतच्च मरणान्तिकं मतिपूर्वसुवर्णस्तेयविषयम् । 'मरणान्तिकं हि यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । तत्तु कामकृते पापे विज्ञेयं नात्र संशयः ॥' इति मध्यमाङ्गिरःस्मरणात् । अत्रच सुवर्णशब्दः परिमाणविशिष्टहेमद्रव्यवचनो न जातिमात्रवचनः ॥ 'जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ गौरस्तु ते त्रयः षनियंवो माषस्तु ते त्रयः। कृष्णलः पञ्च ते मापस्ते सुवर्णस्तु षोडश ॥' इति षोडशमाषपरिमिते हेमनि सुवर्णशब्दस्य परिभाषितत्वात् । अतो ब्राह्मणसुवर्णापहरणं माहापातकमित्यादिप्रयोगेषु कृतपरिमाणस्यैव सुवर्णस्य ग्रहणं युक्तम् । परिमाणकरणस्य दृष्टार्थत्वात् । नादृष्टार्थपरिमाणमरणम् । नापि लोकव्यवहारार्थम् । अतत्परत्वात्स्मृ. तिकारप्रवृत्तेः । अतएवोक्तं न्यायविद्भिः 'कार्यकाले संज्ञापरिभाषयोरुपस्थानम्' इति । तथा नामापि गुणफलोपबन्धेनार्थवदित्युक्तं पञ्चदशान्याज्यानीत्यत्र । नच दण्डमात्रोपयोगिपरिमाणस्मरणमित्युक्तमिति युक्तम् । तावन्मात्रार्थत्वे प्रमाणाभावात् । अतोऽविशेषात्सर्वशेषत्वमेव युक्तम् । किंच । दण्डस्य दमनार्थत्वाद्दमनस्य च परिमाणविशेषमन्तरेणापि सिद्धे तीव परिमाणस्मरणमुपयुज्यते । शब्दैकसमधिगम्ये तु महापातकित्वादावेकान्ततः स्मरणमुपयु. ज्यते । अतः षोडशमाषात्मकसुवर्णपरिमित हेमहरण एव महातकित्वं तन्निमित्तं मरणान्तिकादिप्रायश्चित्तविधानं च। द्विवादिमाषात्मकहेमहरणं तु क्षत्रियादिहेमहरणवदुपपातकमेवेति युक्तम् । किंच । सुवर्णान्यूनपरिमाणहेमहरणे प्रायश्चित्तान्तरोपदेशात्तत्परिमणस्यैव हेनो हरणे मरणान्तिकादिप्रायश्चित्तमिति युक्तम् । तथाचोक्तं षट्त्रिंशन्मते-'वालाग्रमानेऽपहृते प्राणायाम समाचरेत् । लिक्षामात्रेऽपि च तथा प्राणायामत्रयं बुधः ॥ राजसर्षपमात्रे तु प्राणायामचतुष्टयम् । गायत्र्यष्टसहस्रं च जपेत्पापविशुद्धये ॥ गौरसर्षपमात्रे तु सावित्रीं वै दिनं जपेत् । यवमात्रे सुवर्णस्य प्रायचित्तं दिनद्वयम् ॥ सुवर्णकृष्णलं ह्येकमपहृत्य द्विजोत्तमः । कुर्यात्सान्तपनं कुर्यात्तत्पापस्यापनुत्तये ॥ अपहृत्य सुवर्णस्य माषमात्रं द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिर्मासर्विशुध्यति ॥ सुवर्णस्यापहरणे वत्सरं यावकी भवेत्। ऊर्ध्व प्राणान्तिकं ज्ञेयमथवा ब्रह्महव्रतम्॥' इदं च वत्सरं यावकाशनं किंचिन्यूनसुवर्णापहारविषयम् । सुवर्णापहारे मन्वा. दिमहास्मृतिषु द्वादशवार्षिकविधानात् । 'बलाये कामकारेण गृह्णन्ति स्वं नराधमाः। तेषां तु बलहर्तृणां प्राणान्तिकमिहोच्यते ॥ सुवर्णपरिमाणादागपीत्यभिप्रेतम् । इदं च स्तेयप्रायश्चित्तमपहृतधनं तत्स्वामिने दत्त्वैव कार्यम् । स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः । स्वामिनेऽपहृतं देयं हा त्वेकादशाधिकम् ॥' इति स्मरणात् ॥ तथा (मनुः ११।१६४)-'चरेत्सान्तपनं कृच्छ् तैन्निर्यात्यात्मशुद्धये' इति मनुस्मरणाच्च । दण्डप्रकरणेऽप्युक्तम्-'शेषेष्वेका१ द्विजाधमः. २ 'तन्निर्दाप्यात्मशुद्धये' इति पाठः.
For Private And Personal Use Only