________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३.९८
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः चित्तनिमित्ततया गौडीमाध्ध्योगणः सुराशब्दप्रयोगः । एवंच नानेकशक्तिक-ल्पनादोषो नाप्युपाध्याश्रयणं कृतम् । नचात्र द्विजोत्तमग्रहणस्योपलक्षणत्वम् । अतश्च (मनुः ११।९३ ) - ' सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्राह्मणराजन्यैौ वैश्यश्व न सुरां पिबेत् ॥' इति पैष्ट्या एव वर्णत्रयसंबन्धित्वेन निषेधः । गौड्यादीनां तु मद्यानां ब्राह्मणसंबन्धित्वेनैव निषेधो न क्षत्रियवैश्ययोः । ( ११।९५ ) - ' यक्षरक्षः पिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मन नात्तव्यं देवानामश्नता हविः ॥' इति मानवे ब्राह्मणेनेति विशेषोपादानात् । बृहद्विष्णुनापि ब्राह्मणस्यैव मद्यप्रतिषेधो दर्शितः -- ' माधूकमैक्षवं सैरं तालं खार्जूरपानसम् । मधूत्थं चैव माध्वीकं मैरेयं नालिकेरजम् ॥ अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ॥' इति ॥ बृहद्याज्ञवल्क्येनापि क्षत्रियवैश्ययोदोषाभावो दर्शितः - 'कामादपि हि राजन्यो वैश्यो वापि कथंचन । मद्यमेव सुरां पीत्वा न दोषं प्रतिपद्यते ॥' इति । व्यासेनापि तयोर्माध्वीपानमनुज्ञातम् - 'उभौ मध्वासवक्षीबावुभौ चन्दनचर्चितौ । एकपर्यङ्करथिनौ दृष्टी मे केशर्वाजुनौ ॥' इति । एवं ब्राह्मणसंबन्धित्वेन मद्यमात्र निषेधे सत्यपि ( मनुः १११९४ ) - 'गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥' इति गौडीमाध्ध्योः पृथङ्गिषेधवचनं दोषगुरुत्वेन सुरासमत्वप्रतिपादनपरम् । अयंच सुरा निषेधोऽनुपनीतस्यानूढायाश्च कन्याया भवत्येव । (मनुः ११।९३ ) -- ' तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेत्' इति जातिमात्रावच्छेदेन निषेधात् । अतश्च ( १११९० ) - 'सुरां पीत्वा द्विजो मोहात्' इति प्रायश्चित्तविधिवाक्ये मनुना यत् द्विजग्रहणं कृतं तद्वर्णत्रयोपलक्षणार्थम् । निमित्तभूत निषेधसापेक्षत्वान्नैमित्तिक विधेर्निषेधे च वर्णमात्रस्यावच्छेदकत्वात् । यथा 'यस्य हविर्निरुतं पुरस्ताच्चन्द्रमा अभ्युदेति' इति निमित्तवाक्ये हविर्मात्राभ्युदयस्य निमित्तश्वावगतौ तत्सापेक्ष नैमित्तिकवाक्ये श्रूयमाणमपि त्रेधातन्दुलान्विभजेदिति तन्दुलग्रहणं तन्दुलादिरूपहविर्मान्रोपलक्षणम् । इयांस्तु विशेष :- ' पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः' इति वचनात्कामकारेऽपि न मरणान्तिकं किंतु पादमेव द्विगुणीकृत्य पड्डार्षिकं देयम् । - ' विहितं यदकामानां कामात्तद्विगुणं चरेत्' इत्यङ्गिरः स्मरणात् । एवं वृद्धातुरादिष्वपि योज्यम् । तथा ( ११९५ ) - ' तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः' इति मद्यस्यापि जातिमात्रावच्छेदेन निषिद्धत्वादनुपनीतेनापि न पेयम् ॥ ननु कथमनुपनीतस्य दोषः । - ' प्रागुपनयनात्कामचारकामवादकामभक्षाः' इति गौतमवचनात् । तथा — 'मद्यमूत्रपुरीषाणां भक्षणे नास्ति कश्चन । दोषस्त्वा पञ्चमाद्वर्षादूर्ध्व पित्रोः सुहृद्गुरोः ॥' इति कुमारवचनाच्च दोषाभावावगतेः । उच्यते - सुरामद्ययोनिषेधवाक्ये जातिमानत्वावच्छेदकत्व श्रवणादप्रतिहतैव निषेधप्रवृत्तिः । अतएव स्मृत्यन्तरे निषेधवचनम् -'सुरापान निषेधस्तु जात्या
१ निन्दितत्वावगतौ ङ.
For Private And Personal Use Only