________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९४
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
वेदेनः पुण्यं गत्वा तु सागरम् । ब्रह्मापि प्रमुच्येत स्नात्वा तस्मिन्महोदधौ ॥ ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम् । दत्त्वा वस्त्रं पवित्राणि पूतात्मा प्रविशेद्गृहम् ॥ गवां वापि शतं दद्याच्चातुर्विद्याय दक्षिणाम् । एवं शुद्धिमवामोति चातुर्विद्यानुमोदितः ॥' इति । तदपि पात्रे धनं वा पर्याप्तमित्यनेन समानविषयम् । यच्च सुमन्तुवचनम् - 'ब्रह्महा संवत्सरं कृच्छ्रं चरेदधःशायी त्रि
वणी कर्मावेदको भैक्षाहारो दिव्यनदी पुलिन संगमाश्रमगोष्ठपर्वतप्रस्रवणतपोवनविहारी स्य : स्थानवीरोंसनी संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमिसपौषि ब्राह्मणेभ्यो ददत्पूतो भवति' इति तदपि हन्तुर्मूर्खस्य धनवतो जातिमात्रव्यापादने द्रष्टव्यम् । यत्पुनर्वसिष्ठवचनम् - द्वादशरात्रमव्भक्षो द्वादशरात्रमुपवसेत्' इति तन्मनसाध्यवसितब्रह्महत्यस्य स्वत एवोपरतजिघांसस्य वेदितव्यम् । यत्पुनः - 'घण्टं तु ब्राह्मणं हत्वा शूद्रहत्यावतं चरेत् । चान्द्रायणं वा कुर्वीत पराकद्वयमेव च ॥' इति षटूत्रिंशन्मतवचनं तदप्रत्यानेयपुंस्त्वस्य स - प्रत्ययवधे द्रष्टव्यम् । अत्रैव विषये अप्रत्ययवधे बृहस्पतिराह - ' अरुणायाः सरस्वत्याः संगमे लोकविश्रुते । शुझे त्रिषवणस्त्रायी त्रिरात्रोपोषितो द्विजः ॥' इति । एवमन्यान्यपि स्मृतिवचनान्यन्विष्य विषमाणां व्यवस्था विज्ञेया । समानां तु विकल्पः । एतानि च द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव । क्षत्रियादेस्तु द्विगुणादिकम् । यथाहाङ्गिराः - 'पर्पद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच्च व्रतं स्मृतम् ॥' इति । एवं च ब्राह्मणानां येन हन्तृहन्यमानगतगुणविशेषेण यः प्रायश्चित्तविशेषो व्यवस्थितः स एव तद्गुणविशिष्टे क्षत्रियादा हन्तरि द्विगुणस्त्रिगुणो वेदितव्यः । अनयैक दिशा क्षत्रियवैश्यादावपि हीनेनोत्कृष्टवधे दोषगौरवात्प्रायश्चित्तस्यापि द्वैगुण्यादि कल्पनीयम् । दोषगौरवं च दण्डगौरवादवगम्यते । यथोक्तम्- 'प्रतिलोमापवादेषु द्विगुणत्रिगुणो दमः । वर्णानामानुलोम्ये च तस्मादर्धार्धहानित: ॥' इति । यत्तु चतुर्विंशतिमतवचनम् - 'प्रायश्चित्तं यदाम्नातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियः कुर्यादर्घ वैश्यः समाचरेत् ॥ शूद्रः समाचरेत्पादमशेवेष्वपि पाप्मसु ॥' इति तत्प्रतिलोमानुष्ठितचतुर्विध साहसव्यतिरिक्तविषयम् । तथा मूर्धावसिक्तादीनामप्यनुलोमोत्पन्नानां दण्डवत्प्रायश्चित्तमूहनीयम् । दर्शितं दण्डतारतम्यम् -- ' दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः' इति । ततश्च मूर्द्धावसिक्तस्य ब्राह्मणवधे ब्राह्मणादतिरिक्तं क्षत्रियान्यूनमध्यर्धं द्वादशवार्षिकं भवति । भनयैव दिशा प्रतिलोमोत्पन्नानामपि प्रायश्चित्तगौरवमूहनीयम् । तथा आश्रमिणामपि अङ्गिरसा विशेषो दर्शितः - 'गृहस्थोक्तानि पापानि कुर्वन्त्याश्रमिणो यदि । शौचवच्छोधनं कुर्युरर्वाग्ब्रह्मनिदर्शनात् ॥' इति शौचवदिति —' एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणां । त्रिगुणं तु वनस्थानां यतीनां तु चतुगुणम् ॥' इति वचनाद्यथा ब्रह्मचार्यादीनां शौचं द्वैगुण्यादिक्रमेण वर्धते तथा शोधनं
1
१ ब्रह्महा विप्रमुच्येत ङ. २ वीरासनेन संवत्सरे ङ.
For Private And Personal Use Only