________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३९३
विकल्पन्ते । नच स्वर्जिताद्यर्थमाधानं प्रथमयज्ञानुष्ठानं वा कार्यम् । पतितस्य द्विजातिकर्मस्वनधिकारात् । नच संध्योपासनवदविरोध इति युक्तम् । आधानादेरुत्तरकतुशेषत्वाभावात् । ते च दक्षिणान्यूनाधिक्याश्रयणेन द्वादशवार्षिकाद्यर्हेषु साक्षात्रादिषु व्यवस्थापनीयाः ॥ २४ ॥
अरण्ये नियतो जप्त्वा त्रिर्वै वेदस्य संहिताम् ।
शुद्ध्येत वा मिताशिवात्प्रतिस्रोतःसरस्वतीम् ॥ २४९ ॥ किंच । अरण्ये निर्जनप्रदेशे नियतो नियताहारः (१९७७)-'जपेद्वा नियताहारः' इति मनुस्मरणात् । त्रिवारं मन्त्रब्राह्मणात्मकं वेदं जपित्वा शु. ध्यति । संहिताग्रहणं पदक्रमव्युदासार्थम् । यद्वा मिताशनो भूत्वा प्लाक्षात्प्रत्रवणादारभ्य पश्चिमोदधेः प्रतिस्रोतः स्रोतःस्रोतः प्रति सरस्वती इत्वा गत्वा विशुद्ध्यति । अशनं च हविष्येण कार्यम् (१९७७)-'हविष्यभुग्वानुचरेप्रतिस्रोतःसरस्वतीम्' इति मनुस्मरणात् । अयंच वेदजपो विदुषो हन्तुर्निधनस्यात्यन्तगुणवतो निर्गुणव्यापादने प्रमादकृते द्रष्टव्यः । सरस्वतीगमनं तु तादृश एवं विषये विद्याविरहिणो द्रष्टव्यम् । निमित्तिनश्च-तिरस्कृतो यदा विप्रो निर्गुणो म्रियते यदि' इति सुमन्तुवचनस्य दर्शितत्वात् । यत्पुनर्मनुवचनम् (१९७५)-'जपित्वान्यतमं वेदं योजनानां शतं ब्रजेत्' इति, तदप्यरण्ये नियतो जावेत्येतस्यैव विषयेऽशक्तस्य द्रष्टव्यम् ॥ २४९ ॥
पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिमवाप्नुयात् ।
आदातुश्च विशुद्ध्यर्थमिष्टिवैश्वानरी स्मृता ॥२५० ॥ किंच । न विद्यया केवलयेत्याधुक्तलक्षणे पात्रे गोभूहिरण्यादिकं जीवनपप्तिं समर्थ धनं दत्त्वा शुद्धिमवाप्नुयात् । तद्धनं यः प्रतिगृह्णाति तस्य वैश्वानरदैवत्येष्टिः शुद्ध्यर्थ कर्तव्या । एतच्चाहिताग्निविषयम् । अनाहिताग्नेस्तु तदैवत्यश्वर्भवति । य एवाहिताग्नेर्धर्मः स एवौपासनिकस्येति गृह्यकारवचनात् । वाशब्दात्सर्वस्वं सपरिच्छदं वा गृहं दद्यात् । यथाह मनुः (१९७६)'सवस्त्रं वा वेदविदे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥' इति । इदं च पात्रे धनदानं निर्गुणस्य धनवतो हन्तुर्निर्गुणव्यापादने द्रष्टव्यम् । तत्रैव विषये अविद्यमानान्वयस्य सर्वस्वदानं सान्वयस्य तु सोपस्करगृहदानमिति व्यवस्था । यदपि पराशरेणोक्तम्-'चातुर्विद्योपपन्नस्तु वि. धिवब्रह्मघातके । समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥ सेतुबन्धपथे भिक्षा चातुर्वात्समाहरेत् । वर्जयित्वा विकर्मस्थान्छनोपानद्विवर्जितः ॥ अहं दुष्कृतकर्मा वै महापातककारकः । गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च । तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥ एतेषु ख्याप
१ द्वादशवार्षिकषड्डार्षिकत्रैवार्षिकादिषु साक्षात्रादिषु ऊ.
For Private And Personal Use Only