________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९२
याज्ञवल्क्यस्मृतिः
1
नाष्टौ होमान्कृत्वान्ते तनुं प्रक्षिपेत् । अतो यत्कैश्चिदुक्तमनादिष्टद्रव्यत्वादाज्यहविष्का होमा इति, तदनिरूप्यैवोक्तमित्युपेक्षणीयम् । जुहुयादित्यनेनानौ सिद्धे भ्रूणहाग्निमुपसमाधायेति पुनरग्निग्रहणं लौकिकाग्निप्रात्यर्थम् । युक्तं चैतत् । पतितानीनां प्रतिपत्तिविधानात् – 'आहिताग्निस्तु यो विप्रो महापातकभाग्भवेत् । प्रायश्चित्तैर्न शुच्येत तदग्नीनां तु का गतिः ॥ वैतानं प्रक्षिपेत्तोये शालाग्निं शमयेदुधः ॥ इत्युशनः स्मरणात् । तथा - 'महापातकसंयुक्तो देवात्स्यादनिमान्यदि । पुत्रादिः पालयेदमीन्युक्तश्चादोषसंक्षयात् ॥ प्रायश्चित्तं न कुर्याद्यः कुर्वन्वा म्रियते यदि । गृह्यं निवार्षयेच्छ्रोतमप्स्वस्येत्सपरिच्छदम् ॥' इति का त्यायनस्मरणात् । तनुप्रक्षेपश्चोत्थायोत्थाय त्रिरधोमुखेन कर्तव्यः । यथाह मनुः ( १११७३ ) - ' प्रास्येदात्मानमभौ वा समिद्धे त्रिरवाशिरा:' इति । गौतमेनाप्यत्र विशेषो दर्शितः - ' प्रायश्चित्तमझौ सक्तिर्ब्रह्मन्नस्त्रिरवच्छातस्य ' इति । अवच्छातस्य अनशनकर्शितकलेवरस्येत्यर्थः । तथाच काठकश्रुतिः - 'अनश
प्रायश्चित्ताध्यायः
कर्शितोऽग्निमारोहेत्' इति । इदं च मरणान्तिकं प्रायश्चित्तं कामकारविषयम् । यथाह मध्यमाङ्गिराः - 'प्राणान्तिकं च यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । तत्कामकारविषयं विज्ञेयं नात्र संशयः ॥' इति । तथा - 'यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य शुद्धिर्निर्दिष्टा भृग्वनिपतनादृते ॥' इति । एतच्च प्रायश्चित्तं स्वतन्त्रमेव न ब्राह्मणत्राणादिवत् द्वादशवार्षिकान्तर्भूतमित्युक्तं प्राक् ॥ २४७ ॥
संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् ।
मृतकल्पः प्रकारार्तो जीवन्नपि विशुध्यति ।। २४८ ॥
किंच | अथवा संग्रामे युद्धभूमावुभयबलप्रेरितशरसंपातस्थाने लक्ष्यभूतो मृतः शुद्धिमवाप्नुयात् । गाढमर्मप्रहारजनिततीव्रवेदनो मृतकल्पो मूच्छितो जीवनपि विशुद्ध्यति । लक्ष्यभावश्च प्रायश्चित्ती भयमित्येवं विदुषां धनुर्विद्याविदां संग्रामे स्वेच्छया कर्तव्यो नतु राज्ञा बलात्कारयितव्यः । यथाह मनुः ( ११ । १७ ) – 'लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः' इति । इदंच मरणान्तिकत्वात्साक्षात्कर्तुः क्षत्रियस्य कामकारविषयम् । अपिशब्दादश्वमेधादिनापि विशुद्ध्यति । यथाह मनुः ( ११७४ ) - 'यजेत वाश्वमेधेन स्वर्जिता गोसवेन च । अभिजिद्विश्वजिच्यां वा त्रिवृताग्निष्टुतापि वा ॥' इति । अश्वमेधानुटानं सार्वभौमक्षत्रियस्यैव । - ' यजेत वाश्वमेधेन क्षत्रियस्तु महीपतिः' इति पराशरस्मरणात् । नासार्वभौमो यजेतेत्यसार्वभौमस्य प्रतिषेधदर्शनाच्च । इदं श्चाश्वमेधानुष्ठानं सार्वभौमस्य कामकारकृते मरणान्तिकस्थाने द्रष्टव्यम् । - ' म. हापातककर्तारश्वत्वारो मतिपूर्वकम् । अग्निं प्रविश्य शुद्ध्यन्ति स्थित्वा वा महति ऋतौ ॥' इति यमेन मरणकालाग्निप्रवेशतुल्यतया महाक्रतोरश्वमेधस्य निर्दिष्ट - स्वात् । स्वर्जितादयश्च त्रैवर्णिकस्या हिताप्रेरिष्टप्रथमयज्ञस्य द्वादशवार्षिकेण सह
१ हविष्कामो होम इति ङ. २ गृह्यं वा निर्वपेच्छतं ङ.
For Private And Personal Use Only