________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३८१
कम् ॥' इति । तथा चाङ्गिराः - ' पातकेषु सहस्रं स्यान्महस्तु द्विगुणं तथा । उपपापे तुरीयं स्यान्नरकं वर्षसंख्यया ॥' इति ॥ २३२ ॥ २३३ ॥
एवं महापातकानि तत्समानि च पातकानि परिगणय्योपपातकानि परिगणयितुमाह
गोवध व्रात्यता स्तेयमृणानां चीनपक्रिया ।
अनाहिताग्निता पण्यविक्रयः परिवेदनम् ॥ २३४ ॥ भृतादध्ययनादानं भृतकाध्यापनं तथा । पारदार्यं पारिविश्यं वार्धुष्यं लवणक्रिया ।। २३५ ।। स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् । नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥ २३६ ॥ धान्यकुप्यपशु स्तेयमयाज्यानां च याजनम् । पितृमातृसुतत्यागस्तडागारामविक्रयः || २३७ ॥ कन्यादूषणं चैव पैरिविन्दकयाजनम् । कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् || २३८ ॥ आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । स्वाध्यायानितत्यागो बान्धवत्याग एव च ।। २३९ ॥ इन्धनार्थं द्रुमच्छेदः स्त्रीहिंसौषधजीवनम् । हिंस्रयत्रविधानं च व्यसनान्यात्मविक्रयः || २४० ॥ शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् । तथैवानाश्रमे वासः परानपरिपुष्टता ॥ २४९ ॥ असच्छास्त्राधिगमनमाकरेष्वधिकारिता ।
भार्याया विक्रयश्चैषामेकैकमुपपातकम् ॥ २४२ ॥
गोवधो गोपिण्ड व्यापादनम् । कालेऽनुपनीतत्वं व्रात्यता । ब्राह्मणसुवर्णतरसमव्यतिरिक्तपरद्रव्यापहरणं स्तेयम् । गृहीतस्य सुवर्णादेरप्रदानम् । ऋणानामनपाकरणम् । तथा देवर्षिपितॄणां संबैन्ध्यणस्थानपाकरणं च । सत्यधिकारेऽनाहिताग्नित्वम् ॥ ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्गभूतानिनिष्पत्त्यर्थमाधानं प्रयुञ्जत इति मीमांसकप्रसिद्धिरतश्च यस्याग्निभिः प्रयोजनं तस्य तदुपायभूtarard प्रवृत्तिद्यार्थिन इव धनार्जने । यस्य पुनरनिभिः प्रयोजनं नास्ति तस्याप्रवृत्तिरिति कथमनाहिताग्नितादोषः । उच्यते । भस्मादेवाधानस्या
१ वर्ष्मसंक्षयात् ङ. २ चानपाक्रिया ख. ३ परिवेदक ङ. ४ संबन्ध्यर्णस्या ख.
For Private And Personal Use Only