________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
३७९ इति तेनैवोक्तत्वात् । जैहयं कौटिल्यं अन्याभिसंधानेनान्यवादित्वमन्यकर्तृत्वं च । अत्र च जैहयमिति यद्यपि सामान्येनोक्तं तथापि प्रायश्चित्तस्य गुरुत्वानिमित्तस्यापि गुरुविषयं जैहयमिति गौरवं गम्यते । अस्ति च नैमित्तिकपर्यालोचनया निमित्तस्य विशेषावगतिः । यथा यस्योभावग्नी अनुगतौ स्यातांदुष्टौ भवेतामभिनिम्लोचेतांवा पुनराधेयं तत्र प्रायश्चित्तिरित्यत्रोभावित्यस्य निमित्तविशेषेणत्वेन हविरुभयत्वादविवक्षितत्वेऽप्यग्निद्वयनिष्पादकपुनराधेयरूपनैमित्तिकविधिबलादग्निद्वयानुगतिरेव निमित्तमिति कल्प्यते तथानापीति युक्तं निमित्तगौरवकल्पनम् । तथा समुत्कर्षनिमित्तं राजकुलादावचतुर्वेद एव चतुर्वेदोऽहमित्यनृतभाषणम् । रजस्वलाया (: कामवशेन) वक्रासवसेवनमेतानि सुरापानसमानि ॥ २२९ ॥ सुवर्णस्तेयसमान्याह
अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा । निक्षेपस्य च सर्व हि सुवर्णस्तेयसंमितम् ॥ २३० ॥ अश्वादीनां ब्राह्मणसंबन्धिनां निक्षेपस्य च सुवर्णव्यतिरिक्तस्यापचरणमेतत्सर्व सुवर्णस्ते यसमं वेदितव्यम् ॥ २३० ॥ गुरुतल्पसमान्याह
सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च ।
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ २३१ ॥ सखा मित्रं तस्य भार्या, कुमार्युत्तमजातीया कन्यका तासु ।-'सकामास्वनुलोमासु न दोषस्स्वन्यथा दमः । दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥' इति तत्रैव दण्डविशेषप्रतिपादनात्प्रायश्चित्तगुरुत्वं युक्तम् । स्वयोनिर्भगिनी । अन्त्यजा चाण्डाली । सगोत्रा समानगोत्रा । सुतस्त्री सुपा । एतासां गमनं प्रत्येक गुरुतल्पसमम् । एतच्च रेतःसेकादूर्ध्व वेदितव्यम् । अर्वानिवृत्तौ तु न गुरुतल्पसमत्वं किंत्वल्पमेव प्रायश्चित्तम् । (१११५८)- रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥' इति मानवे रेतःसेक इति विशेषणोपादानात् । सगोत्राग्रहणेनैव सिद्धे पुनः सुतस्त्रीग्रहणं प्रायश्चित्तगौरवप्रतिपादनार्थम् । अत्र च ब्रह्महत्यादिसमत्ववचनं गुर्वधिक्षेपादेस्तत्तन्निमित्तप्रायश्चित्तोपदेशार्थम् । ननु वेदनिन्दादौ दोषस्य लघुत्वाद्दुरुतरं ब्रह्महत्यादिप्रायश्चित्तं न युज्यते । मैवम् । गुरुप्रायश्चित्तोपदेशबलादेव दोषगुरुत्वावगतेः । नच ब्रह्महत्यादिप्रायश्चित्तातिदेशार्थमेवेदं वचनं न भवति, किंतु दोषगौरवमात्रप्रतिपादनपरमित्याशङ्कनीयम् । यतस्तावन्मात्रप्रतिपादनपरत्वे ब्रह्महत्यासममिदं गुरुतल्पसममित्यादिभेदेन समत्वाभिधानं नोपपद्यते । तच्च प्रायश्चित्तं समशब्देनोपदिश्यमानं ब्रह्महत्यादिप्रायश्चित्तेभ्यः किंचिन्यूनमेवोपदिश्यते । 'लोके राजसमो मन्त्री' त्यादिवाक्येषु समशब्दस्य किंचिद्धीने प्रयोगदर्शनात्, महतः पा
१ विषयं यज्जैयमिति ख. २ विशेषत्वेन ङ. ३ गुरुत्वमवगम्यते ख.
या० ३५
For Private And Personal Use Only