________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
कारार्थप्रवृत्तौ वचनाद्दोषाभावः । यथाह संवर्तः - ' बन्धने गोश्चिकित्सार्थे गूGranter | कृते विपत्तिश्चेत्प्रायश्चित्तं न विद्यते ॥ औषधं स्नेहमाहारं
ब्रह्महत्यासमान्याह
गोब्राह्मणादिषु । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥ दाहच्छेदशिराभेदप्रयतैरुपकुर्वताम् । प्राणसंत्राणसिद्ध्यर्थं प्रायश्चित्तं न विद्यते ॥' इति । एतञ्चादाननिदाननिपुणमिषग्विषयम् । इतरस्य तु 'भिपमिथ्याचर - दाप्यः' इत्यत्र दोषो दर्शितः । यत्रतु मम्युनिमित्ताक्रोशनादिकमकुर्वतोऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयति तत्रापि न दोषः । - ' अकारणं तु यः कश्चिद्विजः प्राणान्परित्यजेत् । तस्यैव तत्र दोषः स्यान्न तु यं परिकीर्तयेत् ॥' इति स्मरणात् ॥ तथा यत्राप्याक्रोशका दिजनित मन्युरात्मानं खड्गादिना प्रहृत्य मरणादवगाक्रोशनादिकन्त्र धनदानादिना संतोषितो यदि जनसमक्षमुचैः श्रावयति नानाशकस्यापराध इति तत्रापि वचनान्न दोषः । यथाह विष्णुः'उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत्पुनः । तस्मिन्मृते न दोषोऽस्ति द्वयोरु. च्छ्रावणे कृते ॥' इति । एतेषां च प्रयोजकादीनां दोषगुरुलघुभावपर्यालोचनया प्रायश्चित्तविशेषं वक्ष्यामः ॥ २२७ ॥
गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्वधः ।
ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥ २२८ ॥
गुरूणामाधिक्येनाधिक्षेपः अनृताभिशंसनम् | 'गुरोरनृता मिशंसनमिति महापातकसमानि' इति गौतमस्मरणात् । एतच्च लोकाविदित दोषाभिशंसनविषयम् । 'दोषं बुद्धा न पूर्वः परेषां समाख्याता स्यात्संव्यवहारे चैनं परिहरेत्' इत्यापस्तम्ब स्मरणात् । नास्तिक्याभिनिवेशेन वेदकुत्सनम् । सुहृन्मित्रं तस्याब्राह्मणस्यापि वधः । अधीतस्य वेदस्यासच्छास्त्रविनोदे नालस्यादिना वा नाशनं विस्मरणम् । एतानि प्रत्येकं ब्रह्महत्यासमानि । यत्पुनः 'स्वाध्यायाग्निसुतत्यागः' इत्यधीत त्यागस्योपपातकमध्ये परिगणनं तत्कथंचित्कुटुम्बभरणाकुलतया सच्छास्त्र श्रवणव्यप्रतया वा विस्मरणे द्रष्टव्यम् ॥ २२८ ॥
सुरापानसमान्याह -
निषिद्धभक्षणं जैयमुत्कर्षे च वचोऽनृतम् । रजस्वलामुखाखादः सुरापानसमानि तु ॥ २२९ ॥
निषिद्धं लशुनादिकं तस्य मतिपूर्वं भक्षणम् । अतएव मनुः ( ५/१९ ) - 'छत्राकं विवराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेन्नरः ||' इति । अमतिपूर्वे तु प्रायश्चित्तान्तरम् ( ५/३० १) — ' अमत्यैतानि पट् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥'
१ मन्युनात्मानं ख. २ कर्ता धनदाना ङ. ३ सतः क. ४ मुत्कर्षे च ङ.
For Private And Personal Use Only