________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः नरकस्वरूपं विधृण्वन्नाह
तामित्रं लोहशङ्ख च महानिरयशाल्मली। रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ २२२ ॥ संघातं लोहितोदं च सविषं संप्रपातनम् । महानरककाकोलं संजीवनमहापथम् ॥ २२३ ।। अवीचिमन्धतामिस्र कुम्भीपाकं तथैव च । असिपत्रवनं चैव तपनं चैकविंशकम् ।। २२४ ॥ महापातकजै|रैरुपपातकजैस्तथा ।
अन्विता यान्त्यचरितप्रायश्चित्ता नराधमा: ॥ २२५॥ तामिस्रप्रभृतींस्तपनपर्यन्तानेकविंशतिनरकानन्वर्थसंज्ञाद्योतितावान्तरभेदान्महापातकोपपातकजनितभयंकरदुरितैरन्तिता अनाचरितप्रायश्चित्ताः पुरुषाधमाः प्राप्नुवन्ति ॥ २२२-२२५ ॥ उपात्तदुरितनाशार्थ प्रायश्चित्तमित्युक्तं तत्र विशेषमाह
प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस्तु वचनादिह जायते ॥ २२६ ॥ प्रायश्चित्तैर्वक्ष्यमाणलक्षणैरज्ञानाद्यदेनः पापं कृतं तदपैति गच्छति न कामतः कृतम् । किंतु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्यों जायते । अनच प्रायश्चित्तैरपैत्येनो यदज्ञानकृतमित्युपक्रमात्तत्प्रतियोगितया ज्ञानत इति वक्तव्ये यत्कामत इत्युक्तं तत् ज्ञानकामयोस्तुल्यत्वप्रदर्शनार्थम् । तथाहि 'विहितं यदकामानां कामात्तविगुणं भवेत् ।' तथा अबुद्धिपूर्वक्रियायामधं प्रायश्चित्तम् । तथा 'म्लेच्छेनाधिगतः शूद्रस्त्वज्ञानात्तु कथंचन । कृच्छ्रत्रयं प्रकुर्वीत ज्ञानात्तु द्विगुणं भवेत् ॥' इत्यादिभिर्वचनैनिकामनयोस्तुल्यप्रायश्चित्तदर्शना. तुल्यफलतैव । किंच । स्वतन्त्रप्रवृत्तिर्विषयज्ञानकामनाभ्यां नियता तयोरन्यत
पायेऽपि तस्या असंभवादतः कामत इत्युक्तम् । ज्ञानाज्ञानत इत्युक्तेऽपि कामः प्रामोत्यविनाभावात् । नच चौरादिभिर्बलारप्रवर्त्यमानस्य सत्यपि विषयज्ञाने कामनाभावान्नाविनाभाव इति वाच्यम् । यतोऽन्त्र विद्यमानस्यापि ज्ञानस्य प्रवृत्तिहेतुत्वाभावेनासत्समत्वम् ॥ यत्त शुष्केऽपि पिपतिषोन्त्यिा कर्दमपतनं तत्रापि वास्तवज्ञानाभावात्तद्विषयकामनायाश्चाभाव एव । एवमशानाकामनयोरप्यव्यभिचार एव ॥ ननु प्रायश्चित्तरपैत्येन इति न युक्तम् । फलविनाश्यत्वा
१गिता शूद्रा त्वज्ञानात्तु ख. २ ज्ञानात्तद्विगुणं ग. शाने तु द्विगुणं ङ. ३ इत्याद्यपूर्व वचनैः ङ. ४ अन्यतराभावेपि ग. ५ विद्यमानस्याप्रवृत्ति ङ.
For Private And Personal Use Only