________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
३७१ मण्डलकुष्ठी । शूद्राचार्यः श्वपाकः।गोहर्ता सर्पः। नेहापहारी क्षयी। आशापहारी अजीर्णी । ज्ञानापहारीमूकः । चण्डालीपुल्कसीगमने अजगरः। प्रव्रजितागमने मरुपिशाचः। शूद्रीगमने दीर्घकीटः । सवर्णाभिगामी दरिद्रः। जलहारी मत्स्यः। क्षीरहारी बलाकः । वाधुषिकोऽङ्गहीनः । अविक्रेयविक्रयी गृध्रः । राजमहिषीगामी न. पुंसकः। राजाक्रोशको गर्दभः । गोगामी मण्डूकः । अनध्यायाध्ययने सृगालः । परद्रव्यापहारी परप्रेष्यः । मत्स्यवधे गर्भवासी। इत्येतेऽनूर्ध्वगमना इति ॥ स्त्रियोऽप्येतेषु निमित्तेषु पूर्वोक्तास्वेव जातिषु स्त्रीत्वमनुभवन्ति । यथाह मनुः (१२२६९)-'स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवामुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥' इति । एतच्च क्षयित्वादिलक्षणकथनं प्रायश्चित्तोन्मुखीभूतब्रह्महायुद्वेगजननाथै न पुनः क्षयित्वादिलक्षणयुक्तानां द्वादशवार्षिकादिव्रतमाहयर्थ संसर्गनिवृत्त्यर्थं वा । तथाहि । पापक्षयार्थ प्रायश्चित्तम् । नेच प्रायश्चित्तेन प्रारब्धफलपापापूर्व विनाशे किंचन प्रयोजनमस्ति । नहि कार्मुकनिर्मुक्तो बाणो लक्ष्यवेधे वेद्धस्तद्व्यापारस्य वा सत्तान्तरं पुनरपेक्षते । नच तदारब्धफलनाशार्थोऽपूर्वनाशोऽन्वेषणीयः । नहि निमित्तकारणीभूतचक्रचीवरादिविनाशेन तदारब्धकरकादिविनाशः । नच नैसर्गिकं कौनख्यादिकं प्रत्यानेतुं शक्यते । किंच नरकतिर्यग्योन्यादिजन्यदुःखपरम्परामर्नुभूतस्य हि कौनख्यादिको विकारश्वरमं फलम् । तेन चोत्पन्नमात्रेण स्वकारणापूर्वनाशो जन्यते मन्थनजनिताशुशुक्षणिनेवारणिक्षयः । तस्मान्न पापविनाशार्थं व्रतपरिचर्या नापि संव्यवहारार्थम् । नहि शिष्टाः कुनख्यादिभिः सह संबन्धं परिहरन्ति । प्राचीनक्षयापापनाशेन संव्यवहार्यत्वस्यापि सिद्धेर्नार्थो व्रतचर्यया ॥ यत्तु वसिष्ठेनोक्तम्'कुनखी श्यावदन्तश्च कृच्छ्रे द्वादशरानं चरेत्' इति तत्क्षामवत्यादिवन्नैमित्तिकमानं न पुनः पापक्षयार्थं संव्यवहार्यत्वसिद्ध्यर्थं वेति मन्तव्यम् ॥ २१६ ॥
यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः॥२१७॥ किंच । यथाकर्म स्वकृतदुष्कृतानतिक्रमेण तदनुरूपं नरकादि फलं तिर्यक्त्वं च प्राप्य कालक्रमेण क्षीणे कर्मणि दुष्टलक्षणा दरिद्राश्च पुरुषेषु निकृष्टा जायन्ते ॥ २१७ ॥
ततो निष्कल्मपीभूताः कुले महति भोगिनः ।
जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ २१८ ॥ किंच । ततो दुर्लक्षणमनुष्यजन्मानन्तरं निष्कल्मषीभूता नरकाद्युपभोगद्वारेण क्षीणपापाः प्राग्भवीयसुकृतशेषेण महाकुले भोगसंपन्नाः विद्याधनधान्यसंपन्ना जायन्ते ॥ २१८॥
१ हत्वा दोषं ख. २ नच प्रारब्ध ख. ३ सत्तां पुनरपेक्षते ख. ४ कारणभूत ख. ग. ५ मनुभूय तस्य ख. ६ प्राचीननयात् क. ख. ७ संव्यवहारार्थत्वस्यापि ख. ८ यया कर्म ख.
For Private And Personal Use Only