________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मधु दंशः पलं गृध्रो गां गोधाग्निं बकस्तथा ।
वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ २१५ ॥ किंच । धान्यहारी आखुः । यानं हृत्वोष्ट्रः । फलं वानरः । जलं प्लवः शकटविलाख्यः पक्षी । पयः क्षीरं । काको ध्वाङ्कः । गृहोपस्करं मुसलादि हृत्वा गृहकारी चेटकाख्यः कीटविशेषः । मधु हृत्वा दंशाख्यः कीटः। पलं मांसं तद्धृत्वा गृध्राख्यः पक्षी । गां हत्वा गोधाख्यः प्राणिविशेषः । अग्निं हृत्वा बकाख्यः पक्षी । वस्त्रं हत्वा श्वित्री । इक्ष्वादिरसं हत्वा सारमेयः । लवणहारी चीर्याख्यः उच्चैःस्वरः कीटः ॥ २१४ ॥ २१५॥
एवं प्रदर्शनार्थ किंचिदुक्त्वा प्रतिद्रव्यं पृष्टाकोटिन्यायेन वक्तुमशक्तरेकोपाधिना कर्मविपाकं दर्शयितुमाह
प्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्मणि ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ २१६ ॥ द्रव्यस्यापहियमाणस्य यादृशाः प्रकारास्तादृशा एव प्राणिजातयः स्तेयकर्मण्यपहारो भवन्ति । यथा कांस्यहारी हंस इति । अथवा यत्फलसाधनं द्रव्यमपहरति तत्साधनविकलो यथा पङ्गुतामश्वहारक इति ॥ शकेन क्वचिद्विशेषो दर्शितः । ब्रह्महा कुष्ठी । तैजसापहारी मण्डली । देवब्राह्मणाक्रोशकः खलतिः । गरदाग्निदावुन्मत्तौ । गुरुं प्रतिहन्तापसारी । गोघ्नश्चान्धः । धर्मपत्री त्यक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः । कुण्डाशी भगभक्षो देवब्रह्मस्वहारी । पाण्डुरोगी न्यासापहारी च काणः । स्त्रीपण्योपजीवी पण्डः । कौमारदारत्यागी दुर्भगः । मिष्टकाशी वातगुल्मी । अभक्ष्यभक्षको गण्डमाली । ब्राह्मणीगामी निर्बीजी । क्रूरकर्मा वामनः । वस्त्रापहारी पतंगः । शय्यापहारी क्षपणकः । शङ्खशुक्त्यपहारी कपाली । दीपापहारी कौशिकः । मित्रध्रुक् क्षयी। मातापितोराक्रोशः खञ्जक इति ॥ गौतमोऽपि कचिद्विशेषमाह । अनृतवागुल्बलः मुहुर्मुहुः संलग्नवाक् । दारत्यागी जलोदरी । कूटसाक्षी श्लीपदी उच्छिन्नजङ्घा. चरणः। विवाहविघ्नकर्ता छिन्नोष्ठः। अवगूरणः छिन्नहस्तः। मातृप्तोऽन्धः। स्नुषागामी वातवृषणः । चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री। कन्यादूषकः षण्डः । ईर्ष्यालु. मशकः । पित्रा विवदमानोऽपसारी । न्यासापहारी अनपत्यः । रत्नापहारी अत्यन्तदरिद्रः । विद्याविक्रयी पुरुषमृगः । वेदविक्रयी द्वीपी । बहुयाजको जलप्लवः । अयाज्ययाजको वराहः । अनिमत्रितभोजी वायसः । मष्टैकभोजी वानरः । यतस्ततोऽश्नन्मार्जारः । कक्षवनदहनात्खद्योतः । दारकाचार्यो मुखविगन्धिः । पर्युषितभोजी कृमिः। अदत्तादायी बलीवर्दः । मत्सरी भ्रमरः । अग्युत्सादी
१ शकटाविलाख्यः ऊ.२ वरटाख्यः ङ. ३ पृष्टाकोटेन.ख. ४ ब्रह्मस्वहरः ख. ५ मृष्टैकाशी पाठः. ६ खण्डकारः ख. ७ अस्थूलजङ्घ ङ. ८ अवगूरणी ख. ९ मिष्टेकभोजी ङ.
For Private And Personal Use Only