________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥२०९ ॥
यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते । किंच । एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुणं दुःखमनुभूया. नन्तरं दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ताः । प्रचुरेषु मानवशरीरेषु संसरन्ति । ब्रह्महा क्षयरोगी राजयक्ष्मी भवेत् । निषिद्धसुरापः स्वभावतः कृष्णदशनः । ब्राह्मणहेम्नो हर्ता कुत्सितनखत्वम् । गुरुदारगामी दुश्चर्मत्वं कुष्टिताम् ॥ २०९ ॥ एतेपां ब्रह्महादीनां मध्ये येन पतितेन यः पुरुषः संवसति स तल्लिङ्गोऽभिजायते ॥
अन्नहतामयावी स्थान्मूको वागपहारकः ॥ २१० ॥ धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः ।
तैलहत्तैलपायी स्यात्पूतिवस्तु सूचकः ॥ २११ ॥ किंच । अन्नस्यापहर्ता आमयावी अजीर्णान्नः । वागपहारकोऽननुज्ञाताध्यायी पुस्तकापहारी च मूको वागिन्द्रियविकलो भवेत् । धान्यमिश्रोऽतिरिक्ताङ्गः षडङ्गुल्यादिः पिशुनो विद्यमानपरदोपप्रख्यापनशीलः । पूतिनासिकः दुर्गन्धनासिकः तैलस्य हर्ता तैलपायी कीटविशेषो भवति । सूचकोऽसदोषसंकीर्तनो दुर्गन्धिवदनो जायते । एतच्च तिर्यक्त्वप्राप्त्युत्तरकालं मानुषशरीरप्राप्तौ द्रष्टव्यम् (१२६६८)-'यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥' इति मनुस्मरणात् ॥ २१० ॥ २१ ॥
परस्य योपितं हृत्वा ब्रह्मस्वमपहत्य च।
अरण्ये निजेले देशे भवति ब्रह्मराक्षसः ॥ २१२ ॥ किंच । हीनजातौ हेमकाराख्यायां पक्षिजातौ पररत्नाद्यपहारको जायते । निर्जले देशे ब्रह्मराक्षसो भूतविशेषो जायते ॥ २१२ ॥
हीनजातौ प्रजायेत पररत्नापहारकः ।
पत्रशाकं शिखी हत्वा गन्धाञ्छुच्छुन्दरी शुभान् ॥२१३॥ किंच । हीनजातौ हेमकाराख्यायां पक्षिजातौ पररत्नाद्यपहारको जायते । तथाच मनुः (१२१६१)-'मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः । विविधानि च रत्नानि जायते हेमकर्तृषु ॥' इति । पत्रात्मकं शाकं हृत्वा मयूरः। शुभान्गन्धानपहृत्य छुच्छन्दरी राजदुहिताख्या मूषिका जायते ॥ २१३ ॥
मूषको धान्यहारी स्याद्यानमुष्ट्रः कपिः फलम् । जलं प्लवः पयः काको गृहकारी घुपस्करम् ॥ २१४ ॥
For Private And Personal Use Only