________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
पदाभिप्यं प्रारिप्सुः प्रथमतस्तत्प्ररोचनार्थमधिकारिविशेपप्रदर्शनार्थं चार्थवादरूपं कर्म विपाकं तावदाह -
महापातकजान्घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह || २०६ |
ब्रह्महत्यादिपञ्चकस्य महापातकसंज्ञा ब्रह्महा मद्यप इत्यत्र वक्ष्यते तद्योगिनो महापातकिनस्ते महापातकजनितांस्तामिखा दिनरकान्स्वज नितदुष्कृतानुरूपान् घोरानातितीव्र वेदना पादकत्वेनातिभयंकरान्दारुणान्दुः खैकभोगनिलयान्प्राप्य कमैक्षयात् कर्मजन्य नरकदुःखोपभोगक्षयादनन्तरं कर्मशेपात्पुनरिह संसारे दुःखबहुलश्वसृगालादितिर्यग्योनिषु प्रकर्षेण भूयोभूयो जायन्ते । महापातकिग्रहणमितरेषामप्युपपातक्यादीनामुपलक्षणम् । तेषां च तिर्यगादियोनिप्राप्तेर्वक्ष्य
माणत्वात् ॥ २०६ ॥
महापातकिनां संसारप्राप्तिमुक्त्वा तद्विशेषकथनायाह-
मृगaangri ब्रह्मा योनिमृच्छति । खरपुल्कसवेणानां सुरापो नात्र संशयः ॥ २०७ ॥ कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् 1 तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ २०८ ॥
१ वेनानां ख.
मृगा हरिणादयः श्वसूकरोष्ट्राः प्रसिद्धाः तेषां योनिं ब्रह्मा स्वकर्मशेषेण प्रानोति । खरो रासभः पुल्कसः प्रतिलोम निषादेन शूद्र्यां जातः वैदेहकेनाम्बष्ठयां जातो वेणस्तेषां योनिं सुरापः प्राप्नोति । कृमयः सजातीय संभोगनिरपेक्षा मांसविष्ठा गोमयादिजन्याः, ततः किंचित्स्थूलतराः पक्षास्थिरहिताः पिपीलिकादयः कीटाः पतङ्गाः शलभाः, तेषां योनिं ब्राह्मणस्वर्णहारी प्राप्नुयात् । तृणं काशादि, गुल्मलते प्रागुक्ते, तजातीयतां क्रमेण गुरुतल्पगः प्रामोति । एतच्चाकामकृतविषयम् । कामकारकृते त्वन्यास्वपि दुःखबहुलयोनिपु संसरन्ति । यथाह मनुः ( १२/५५-५८ ) - 'श्वसूकरखरोष्ट्राणां गोवाजिमृगपक्षिणाम् । चाण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्वानां सुरापो ब्राह्मणो व्रजेत् ॥ लूताऽहिसरठानां च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ लूतोर्णनाभः । सरठः कृकलासः ।—'तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥' इति ॥ २०७ ॥ २०८ ॥
एवं च तिर्यक्त्वादुत्तीर्णानां मानुष्ये रोगादि लक्षणानि भवन्तीत्याहब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः ।
२ योनीः ख ३ गोजाविमृगपक्षिणामिति पाठः ४ पुष्कसानां च ङ.
For Private And Personal Use Only