________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।
प्राणायामं पूर्वोक्तं कृत्वा तृचेनाब्दैवतेन पूर्वोक्तेनात्मानमद्भिः संप्रोक्ष्य सावित्रीं जपन्प्रत्यक्संध्यामोसीत । अर्थात्प्रत्यङ्मुख इति लभ्यते । आतारकोदयात् तारको दयावधि । प्राक्संध्यां प्रातःसमये । एवं पूर्वोक्तविधिमाचरन्प्राङ्मुखः सूर्योदयावधि तिष्ठेत् । अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र अहः संपूर्णादित्यमण्डलदर्शनयोग्यः कालः । तद्विपरीता रात्रिः । यस्मिन्काले खण्डमण्डलस्योपलब्धिः स संधिः ॥ २४ ॥
अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥ २५ ॥
ततः संध्योपासनानन्तरं द्वयोः संध्ययोरग्निकार्यं भग्नौ कार्य समित्प्रक्षेपादि यत्तत्कुर्यात् स्वगृह्येोक्तेन विधिना ॥ २५ ॥
अध्याप्यानाह -
[ आचाराध्यायः
ततोऽभिवादयेदृद्धान सावहमिति ब्रुवन् ।
तदनन्तरं वृद्धान्गुरुप्रभृतीनभिवादयेत् । कथम् । असौ देवदत्तशर्माहमिति स्वं नाम कीर्तयन् ॥
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥ २६ ॥ आहूतवाप्यधीयीत लेब्धं चास्मै निवेदयेत् ।
हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ २७ ॥
तथा गुरुं वक्ष्यमाणलक्षणमुपासीत तत्परिचर्यापरस्तदधीनस्तिष्ठेत् । स्वाध्यायार्थमध्ययनसिद्धये समाहितोऽविक्षिप्तचित्तो भवेत् । आहूतश्चाप्यधीयीत गुर्वाहूत एवाधीयीत न स्वयं गुरुं प्रेरयेत् । यच्च लब्धं तत्सर्वं गुरवे निवेदयेत् । तथा तस्य गुरोर्हितमाचरेत् । नित्यं सदा । मनोवाक्कायकर्मभिः न प्रतिकूलं कुर्यात् । अपिशब्दाद्गुरुदर्शने गौतमोक्तं कण्ठप्रावृतादि वर्जयेत् ॥ २६ ॥ २७ ॥
कृतज्ञाद्रोहिमेधा विशुचिकल्पानसूयकाः ।
अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ॥ २८ ॥
कृतमुपकारं न विस्मरतीति कृतज्ञः । अद्रोही दयावान् । मेधावी ग्रन्थग्रहणधारणशक्तः । शुचिर्बाह्याभ्यन्तरशौचवान् । कल्प आधिव्याधिरहितः । अनसू
को दोषानाविष्कारेण गुणाविष्करणशीलः । साधुर्वृत्तवान् । शक्तः शुश्रूषायाम् । भतो बन्धुः । ज्ञानदो विद्याप्रदः । वित्तदोऽर्पेणपूर्वकमर्थप्रदाता । एते गुणाः समस्ता व्यस्ताश्च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेणाध्यायाः २८ दण्डादिधारणमाह-
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
१ मुपासीत. ग. २ लब्धं तस्मै इति ख. ३ नाविष्करणेन ख. ४ पणो वेतनभाषा बन्धस्तद्रहितं; अर्पणपूर्वकं ख. ग.
For Private And Personal Use Only