________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचारिप्रकरणम् २] मिताक्षरासहिता । .. कनिष्ठायास्तर्जन्या अङ्गुष्ठस्य च मूलानि करस्यामं च प्रजापतिपितृब्रह्मदेवती. नि यथाक्रमं वेदितव्यानि ॥१९॥ आचमनप्रकार:त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिहीनाभिः फेनबुद्बुदैः ॥२०॥ चारत्रयमपः पीत्वा मुखमङ्गुष्ठमूलेन द्विरुन्मृज्य खानि छिद्राणि ऊर्ध्वकायगतानि घ्राणादीनि अनिरुपस्पृशेत् । अनिद्रव्यान्तरासंसृष्टाभिः । पुनरगिरित्यग्रहणं प्रतिच्छिद्रमुदकस्पर्शनार्थम् । स्मृत्यन्तरात्-'अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्टयो भि हृदयं तु तलेन वै । सर्वाभिस्तु शिरः पश्चाद्वाह चाग्रेण संस्पृशेत् ॥' इति । पुनस्ता एव विशिनष्टि । प्रकृतिस्थाभिः गन्धरूपरसस्पर्शान्तरमप्राप्ताभिः । फेनबुहुदरहिताभिः । तुशब्दाद्वर्षधारागतानां शूदायावर्जितानां च निषेधः ॥२॥
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥२१॥ हत्कण्ठतालुगाभिरद्भिर्यथाक्रमेण द्विजातयः शुध्यन्ति । स्त्री च शूद्रश्च अन्ततः भन्तर्गतेन तालुना स्पृष्टाभिरपि । सकृदिति वैश्याद्विशेषः । चशब्दादनुपनी. तोऽपि ॥ २१ ॥
स्नानमब्दैवतैर्मत्रैर्मार्जनं प्राणसंयमः । . सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ २२॥ . प्रातःस्नानं यथाशास्त्रमब्दैवतैमरापोहिष्ठेत्येवमादिभिर्मार्जनम् । प्राणसंयमः प्राणायामो वक्ष्यमाणलक्षणः । ततः सूर्यस्योपस्थानं सौरमन्त्रेण । गायत्र्यास्तत्सवितुर्वरेण्यमित्याचाँयाः प्रतिदिवसं जपः। कार्यशब्दो यथालिङ्गं प्रत्येकमभिसंबध्यते ॥ २२ ॥ प्राणायामविचार:
गायत्रीं शिरसा साध जपेयाहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ २३ ॥ गायत्री पूर्वोक्तामापोज्योतिरित्यादिना शिरसा संयुक्तां उक्तव्याहृतिपूर्विकां प्रतिव्याहृति प्रणवेन संयुक्तां ॐ भूः ॐ भुवः स्वरिति त्रीन्वारान्मुखनासिकासंचारिवायुं निरन्धन मनसा जपेदित्ययं सर्वत्र प्राणायामः ॥ २३ ॥ सावित्रीजपप्रकार:
प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्री प्रत्यगातारकोदयात् ॥ २४ ॥ १ संस्पृष्टाभिः क. ग. २ पुनरग्रहणं क. ३ अन्तेन ख. ४ मित्यादेः ख. ५ जपः कार्यः ख
या.४
For Private And Personal Use Only