________________
Shri Mahavir Jain Aradhana Kendra
यतिधर्मप्रकरणम् ४]
www. kobatirth.org
मिताक्षरासहिता ।
कारणान्येवमादाय तासु ताखिह योनिषु । सृजत्यात्मानमात्मा च संभूय करणानि च ।। १४८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यथा हि कुलालो मृच्चकचीवरादिकं कारणजातमुपादाय करकशरावादिकं नानाविधकार्यजातं रचयति । यथा वा वर्धकिस्तृणमृत्काष्ठैः परस्परसापेक्षैः एकं गृहाख्यं कार्य करोति । यथा वा हेमकारकः केवलं हेमोपादाय हेमानुगतमेव कटकमुकुटकुण्डलादिकार्यमुत्पादयति । यथा वा कोशकारकः कीटविशेषो निजलालयारब्धमात्मबन्धनं कोशाख्यमारभते, तथात्मापि पृथिव्यादीनि साधनानि परस्परसापेक्षाणि तथा करणान्यपि श्रोत्रादीन्युपादाय अस्मिन्संसारे तासु तासु सुरा दियोनिषु स्वयमेवात्मानं निजकर्मबन्धबद्धं शरीरितया सृजति ॥ १४६-१४८ ॥ किं पुनर्वैषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाणमित्याशङ्कयाहमहाभूतानि सत्यानि यथात्मापि तथैव हि । कोsन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति ॥ १४९ ॥
वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।
यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणगम्यत्वात् तथात्मापि सत्यः । अन्यथा यदि बुद्धीन्द्रियव्यतिरिक्तो ज्ञाता ध्रुवो न स्यात्तर्हि एकेन चक्षुरिन्द्रियेण इष्टं वस्तु अन्येन स्पर्शनेन्द्रियेण को विजानाति यमहमद्राक्षं तमहं स्पृशामीति ॥ १४९ ॥
१ अतीतार्थस्मृतिः ङ.
तथा कस्यचित्पुरुषस्य वाचं पूर्व श्रुत्वा पुनः श्रूयमाणां वाचं तस्य वागियमिति कः प्रत्यभिजानाति । तस्मात् ज्ञानेन्द्रियातिरिक्तो ज्ञाता ध्रुव इति सिद्धम् ॥
३५७
अतीताथ स्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ १५० ॥ जातिरूपवयोवृत्तविद्यादिभिरहंकृतः । शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ १५१ ॥
किंच । यद्यात्मा ध्रुवो न स्यात् तर्ह्यनुभूतार्थगोचरा स्मृतिः पूर्वानुभवभावि - तसंस्कारोद्बोधनिबन्धना कस्य भवेत् । नह्यन्येन दृष्टे वस्तुन्यन्यस्य स्मृतिरुपपद्यते । तथा कः स्वमज्ञानस्य कारकः । नहीन्द्रियाणामुपरतव्यापाराणां तत्कारकत्वम् । तथाहमेवाभिजनत्वादिसंपन्न इत्येवंविधोऽनुसंधानप्रत्ययः कस्य भवति स्थिरात्मव्यतिरिक्तस्य । तथा शब्दस्पर्शादिविषयोपभोगसिद्ध्यर्थमुद्योगं मनोवाक्कायैः कः कुर्यात् । तस्मादपि बुद्धीन्द्रियव्यतिरिक्त आत्मा स्थितः ॥ १५० ॥ १५१ ॥ उपासनाविशेषविध्येर्थ संसारस्य रूपं विवृण्वन्नाह - स संदिग्धमतिः कर्मफलमस्ति न वेति वा ।
२ सिध्यर्थं ङ.
For Private And Personal Use Only