________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
अपक्के कटेर्वारौ तिक्तकर्कटिकायां विद्यमानोऽपि मधुरो रसो यथा नोपलभ्यते तथात्मन्यपक्वकरणे विद्यमानापि ज्ञता ज्ञातृता प्राग्भवीयवस्तुगोचरता न प्राप्यते ॥ १४२ ॥ 'वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनामि ति यदुक्तं तन्नोत्तरमाह
सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।
योगी मुक्तश्च सर्वासां योगमाप्नोति वेदनाम् ॥ १४३ ॥ यः पुनर्देही देहाभिमानयुक्तः स सर्वाश्रयामाध्यामिकादिरूपां वेदनां स्वकर्मोपार्जित एव देहे प्रामोति न देहान्तरगतां भोगायतनारम्भादृष्टवैलक्षण्यादेव । यस्तु योगी मुक्तो मुक्ताहंकारादिः सकलक्षेत्रगतानां सुखदुःखादिसंविदा वेदिता भवति परिपककरणत्वात् ॥ १४३ ॥ नन्वेकस्मिन्नात्मनि सुरनरादिदेहेषु भेदप्रत्ययो न घटत इत्याशङ्कयाह
आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मैको ह्यनेकश्च जलाधारेष्विवांशुमान् ॥ १४४ ॥ यथैकमेव गगनं कूपकुम्भाधुपाधिभेदभिन्नं नानेवानुभूयते, यथा वा भानुरेकोऽपि भिन्नेषु जलभाजनेषु करकमणिकमल्लिकादिषु नानेवानुभूयते तथैकोप्यात्मा अन्तःकरणोपाधिभेदेन नाना प्रतीयते । द्वितीयदृष्टान्तोपादानमात्मभेदस्यापारमार्थिकत्वद्योतनार्थम् ॥ १४४ ॥ ‘पञ्चधातून्स्वयं षष्ठ आदत्ते युगपत्प्रभु' रित्याद्युक्तमर्थमुपसंहृत्याह
ब्रह्मखानिलतेजांसि जलं भूश्चेति धातवः ।
इमे लोका एष चात्मा तस्साच सचराचरम् ॥ १४५ ॥ ब्रह्म आत्मा खं गगनं अनिलो वायुः तेजोऽग्निः जलं प्रसिद्धं भूश्चेत्येते वातादिधातव एव शरीरं व्याप्य धारयन्तीति धातवोऽभिधीयन्ते । तत्र खादयः पञ्च धातवः लोक्यन्ते दृश्यन्ते इति लोकाः । जडा इति यावत् । एष चिद्धातुरात्मा एतस्माजडाजडसमुदायात्स्थावरजङ्गमात्मकं जगदुत्पद्यते ॥ १४५ ॥ कथमसावात्मा जगत्सृजतीत्याह
मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् । करोति तृणमृत्काष्ठैगृहं वा गृहकारकः ॥ १४६ ॥ हेममात्रमुपादाय रूपं वा हेमकारकः।
निजलालासमायोगात्कोशं वा कोशकारकः ॥ १४७॥ १ योनवाप्नोति क. २ त्मिकादिबहुरूपां ख.
For Private And Personal Use Only