SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतिधर्मप्रकरणम् ४] मिताक्षरासहिता। ३५५ धर्मद्वेदविद्यावित्सात्विको देवयोनिताम् ॥ १३७॥ आत्मज्ञो विद्याधनाभिजनाद्यमिमानरहितः शौचवान् बाह्याभ्यन्तरशौचयुक्तः दान्त उपशमान्वितः तपस्वी कृच्छ्रादितपोयुक्तः तथेन्द्रियार्थेष्वप्रसक्तः नित्यनैमित्तिकधर्मानुष्ठाननिरतः वेदार्थवेदी च यः सात्विकः स च सत्वोद्रेकतारतम्यवशादुत्कृष्टोस्कृष्टतरसुरयोनितां प्राप्नोति ॥ १३७ ॥ असत्कार्यरतो धीर आरम्भी विषयी च यः। स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ १३८ ॥ किंच । असत्कार्येषु तूर्यवादिननृत्यादिष्वमिरतो यस्तथा अधीरो व्यग्रचित्तः आरम्भी सदा कार्याकुलो विषयेष्वतिप्रसक्तश्च स रजोगुणयुक्तः तद्गुणतारतम्याद्धीनोत्कृष्टमनुष्यजातिषु मरणानन्तरमुत्पत्तिं प्राप्नोति ॥ १३८ ॥ निद्रालुः क्रूरकुल्लुब्धो नास्तिको याचकस्तथा । प्रमादवान्भिन्नवृत्तो भवेत्तियक्षु तामसः॥ १३९ ॥ . तथा च यः पुनर्निद्राशीलः प्राणिपीडाकरो लोभयुक्तश्च तथा नास्तिको धर्मादेर्निन्दकः याचनशीलः प्रमादवान् कार्याकार्यविवेकशून्यः विरुद्धाचारश्च असौ तमोगुणयुक्तस्तत्तारतम्याद्धीनहीनतरपश्वादियोनिषु जायते ॥ १३९ ॥ पूर्वोक्तमुपसंहरति रजसा तमसा चैवं समाविष्टो भ्रमनिह । भावरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ १४०॥ एवमविद्याविद्धोऽयमात्मा रजस्तमोभ्यां सम्यगाविष्ट इह संसारे पर्यटन नानाविधदुःखप्रदैर्भावैरभिभूतः पुनः पुनः संसारं देहग्रहणं प्रामोति । इतीश्वरः स कथं भावरनिष्टैः संप्रयुज्यत इत्यस्य चोद्यस्यानवकाशः ॥ १४० ॥ यदपि करणैरन्वितस्यापीति द्वितीयं चोद्यं तस्योत्तरमाह मलिनो हि यथादर्शो रूपालोकस्य न क्षमः । तथाविपककरण आत्मज्ञानस्य न क्षमः ॥१४१॥ यद्यप्यात्मा अन्तःकरणोदिज्ञानसाधनसंपन्नस्तथापि जन्मान्तरानुभूतार्थावबोधे न समर्थः अविपक्वकरणो रागादिमलाक्रान्तचित्तो यस्मात् । यथा दर्पणो मलच्छन्नो रूपज्ञानोत्पादनसमर्थो न भवति ॥ १४ ॥ ननु प्राग्भवीयज्ञानस्याप्यात्मप्रकाशित्वात् तस्य च स्वतःसिद्धत्वान्नानुपलम्भो युक्त इत्याशङ्याह कट्वारी यथाऽपके मधुरः सनसोऽपि न । प्राप्यते ह्यात्मनि तथा नापककरणे ज्ञता ॥ १४२ ॥ १ तारतम्यादुत्कृष्ट क. २ अन्तःकरणादेर्शान ख. या० ३३ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy