________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
पृथिवी पादतस्तस्य शिरसो द्यौरजायत । नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी ॥ १२७॥ मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः । जघनादन्तरिक्षं च जगच्च सचराचरम् ।। १२८ ॥
योऽसौ सकलजीवात्मकतया प्रपञ्चात्मकतया च सहस्रात्मा बहुरूपस्तथा सकलजगद्धेतुतया आदिदेवो मया युष्माकमुदाहृतः तस्य वदनभुजसक्थिचरणजाता यथाक्रममग्रजन्मादयश्चत्वारो वर्णाः । तथा तस्य पादाद्भूमिर्मस्तकासुरसद्म घ्राणात्प्राणः कर्णात्ककुभः स्पर्शात्पवनो वदनाद्भुतवहः मनसः शशाङ्कः नेत्रा द्भानुः जघनाद्गगनं जङ्गमाजङ्गमात्मकं जगच ॥ १२६-१२८ ॥
अत्र चोदयन्ति -
यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते । ईश्वरः स कथं भावैरनिष्टेः संप्रयुज्यते ॥ १२९ ॥
३५३
हे ब्रह्मन् योगीश्वर, यद्यात्मैव जीवादिभावं भजते तर्हि कथमसौ पापयोनिषु मृगपक्ष्यादिषु जायते । अथ मोहरागद्वेषादिदोषदुष्टत्वात्तत्र जन्मेत्युच्यते । तच्च न । यस्मादीश्वरः स्वतन्त्रः कथमनिष्टैर्मोहरागादिभावैः संयुज्येत ॥ १२९ ॥
तत्र पूर्व चोद्यस्योत्तरमाह
करणैरन्वितस्यापि पूर्वं ज्ञानं कथंचन ।
वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् ॥ १३० ॥
किंच । तथेदमप्यत्र दूषणम् । मनःप्रभृतिज्ञानोपायैः सहितस्यापि तस्यात्मनः पूर्वज्ञानं जन्मान्तरानुभूतविषयं कस्मान्नोत्पद्यते । तथा सर्वप्राणिगतां वेदनां सुखदुःखादिरूपां स्वयं सर्वगोऽपि सर्वदेहगतोऽपि कस्मान्न वेत्ति | तस्मादात्मैवेश्वरो जीवादिभावं भजत इत्ययुक्तम् ॥ १३० ॥
अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च ॥ १३१ ॥
यद्यपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाप्यविद्यासमावेशवशान्मोहरागादिभावैरभिभूयमानो नानाहीनयोनिजननसाधनं मानसादित्रिविधं कर्मनिचमाचरति । तेन चान्त्यजादिहीनयोनितामापद्यते । अन्त्याश्चण्डालदयः, पक्षिणः काकादयः, स्थावरा वृक्षादयः तेषां भावोऽन्त्यपक्षिस्थावरता तां यथाक्रमेण मनोवाक्कायारब्धकर्म दोषैर्जन्मसहस्रेष्वयं जीवः प्राप्नोति ॥ १३१ ॥
अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ।
१ तत्तज्जन्मेत्युच्यते ङ. २ करणेनान्वितस्य ख. ३ सर्वज्ञोपि ङ.
For Private And Personal Use Only