________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
याज्ञवल्क्यस्मृतिः
[प्रायश्चित्ताध्यायः
रूपेण यज्ञत्वमुपगच्छति । यज्ञाच वृष्ट्यादिद्वारेण प्रजासृष्टिरित्येवं वैश्वरूप्यम् ॥ ११९ ॥ १२०॥ एतदेव प्रपञ्चयति
यो द्रव्यदेवतात्यागसंभूतो रस उत्तमः । देवान्संतर्य स रसो यजमानं फलेन च ॥ १२१ ॥ संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः। ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ १२२ ॥ खमण्डलादसौ सूर्यः सृजत्यमृतमुत्तमम् । यजन्म सर्वभूतानामशनानशनात्मनाम् ॥ १२३ ॥ तसादनात्पुनयज्ञः पुनरनं पुनः क्रतुः।
एवमेतदनाद्यन्तं चक्रं संपरिवर्तते ॥ १२४ ॥ द्रव्यस्य चरुपुरोडाशादेर्दैवतो देशेन त्यागाद्यो रसः अदृष्टरूपमात्मनः परिणत्यन्तरमुत्तमः सकलजगजन्मबीजतयोत्कृष्टतमः संभूतः स देवान्संप्रदानकारकभूतान्सम्यक्प्रीणयित्वा यजमानं चाभिलषितफलेन संयोज्य पवनेन प्रेर्यमाणश्चन्द्रमण्डलं प्रेति नीयते । ततः शशिमण्डलाश्मिभिर्भानुमण्डलम् । सैषा त्रय्येव विद्या तपतीत्यमेदाभिधानात् ऋग्यजुःसाममयं प्रत्युपनीयते। ततश्च स्वमण्डलादसौ सूर्योऽमृतरसं वृष्टिरूपमुत्तमं यत्सकलभूतानामशनानशनात्मनां चराचराणां जनननिमित्तं तत्सृजति । तस्मादृष्टिसंपादितौषधिमयात्प्रजोत्पत्तिहेतोरनापुनर्यज्ञो यज्ञाच्च पूर्वाभिहितैभझ्या पुनरनं अन्नाच पुनः क्रतुरित्येवमेतदखिलं संसारचक्र प्रवाहरूपेणोत्पत्तिविनाशविरहितं सम्यक्परिवर्तत इत्यनेन क्रमेणात्मनः सकाशादखिलजगदुत्पत्तिः। तत्र चात्मनः स्वकर्मानुरूपविग्रहपरिग्रहः ॥ १२१-१२४ ॥ ननु यद्यात्मनः संसरणमनाद्यन्तं ती निर्मुक्तिप्रसङ्ग इत्यत आह
अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ १२५ ॥ यद्यप्यात्मनोऽनादित्वात्संभूतिर्न विद्यते अन्तरात्मनः शरीरव्यापिनः तथापि पुरुषः शरीरेण समवायी भवति भोगायतने सुखदुःखात्मकं भोग्यजातमुपभुङ्क्ते इत्येवंभूतेन संबन्धेन संबन्धी भवत्येव । सच समवायो मोहेच्छाद्वेषजनितकर्मनिर्मयो नतु निसर्गजातः। तस्य कार्यत्वेन विनाशोपपत्ते निर्मुक्तिः ॥ १२५ ॥ आत्मनो जगजन्मेत्युक्तं तत्प्रपञ्चयितुमाह
सहस्रात्मा मया यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जाः स्युस्तस्य वणों यथाक्रमम् ॥ १२६ ॥ १ प्रत्युपनीयते क. २ भिहितसंज्ञात्पुनरन्नं क.
For Private And Personal Use Only