SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतिधर्मप्रकरणम् ४] मिताक्षरासहिता । ३५१ तया तालादिभङ्गभयाच्चित्तवृत्तेरात्मैकाग्रतायाः सुकरस्वादल्पायासेनैव मुक्तिपथं नियच्छति प्राप्नोति ॥ ११५ ॥ चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरमाहगीतज्ञो यदि योगेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ११६ ॥ गीतज्ञो यदि कथंचिद्योगेन परमं पदं नामोति तर्हि रुद्रस्य सचिवो भूत्वा तेनैव सह मोदते क्रीडति ॥ ११६ ॥ पूर्वोक्तमुपसंहरति अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् । आत्मनस्तु जगत्सर्वं जगतश्चात्मसंभवः ॥ ११७ ॥ प्रागुक्तरीत्या अनादिरारमा क्षेत्रज्ञस्तस्य च शरीरग्रहणमेवादिरुद्रवः कथितः 'अजः शरीरग्रहणा' दित्यत्र । परमात्मनश्च सकाशात्पृथिव्यादिसकलभुवनोद्भवः तस्मादुद्भूताच्च पृथिव्यादिभूतसंघाताजीवानां स्थूलशरीरतया संभवश्व कथितः 'सर्गादौ स यथाकाश' मित्यादिना ॥ ११७ ॥ एतदेव प्रश्नपूर्वकं विवृणोति - कथमेतद्विमुह्यामः सदेवासुरमानवम् । जगदुद्भूतमात्मा च कथं तस्मिन्वदस्व नः ।। ११८ ॥ यदेतत्सकलसुरासुरमनुजादिसहितं जगत्तदात्मनः सकाशात्कथमुत्पन्नं, आत्मा च तस्मिन् जगति कथं तिर्यङ्नरसरीसृपादिशरीरभाग्भवतीत्येतस्मिन्नर्थे चिमु ह्यामः । अतो मोहापनुत्यर्थमस्माकं विस्तरशो वदस्व ॥ ११८ ॥ एवं मुनिमि: पृष्टः प्रत्युत्तरमाहमोहजालमपास्येह पुरुषो दृश्यते हि यः । सहस्रकरपनेत्रः सूर्यवर्चाः सहस्रकः ॥ ११९ ॥ स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः । विराजः सोऽनरूपेण यज्ञत्वमुपगच्छति ॥ १२० ॥ १ भूत्वा सह तेनैव कङ. इह जगति यदिदं स्थूलकलेवरादावनात्मन्यात्माभिमानरूपं मोहजालं तदपास्य तद्व्यतिरिक्तो यः पुरुषोऽनेककरचरणलोचनः सूर्यवर्चाः अनन्तरश्मिः स हस्रक: बहुशिरा दृश्यते । एतच्च तत्तद्गोचरशक्त्याधारतयोच्यते । तस्य साक्षात्कारादि संबन्धाभावात् । स एवात्मा यज्ञः प्रजापतिश्च । यतोऽसौ विश्वरूपः सर्वात्मकः । वैश्वरूयमेव कथमिति चेत्। यस्मादसौ विराजः पुरोडाशाद्यन्न २ संभूताश्च पृथिव्यादिभूतसंघाताः जीवानां ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy