________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः .... मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः। तेषां सलिलं गोवालावधर्षणं च शुद्धिसाधनम् । इयंच शुद्धिभिक्षाचरणादिप्रयोगाङ्गभूता नाऽमेध्याधुपहतिविपया । तदुपधाते द्रव्यशुद्धिप्रकरणोक्ता द्रष्टव्या । अतएव मनुना (६५३)'अतैजसानि पात्राणि तस्य स्युर्निव्रणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥' इति । चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिदर्शिता । पात्रान्तराभावे भोजनमपि तत्रैव कार्यम् । तद्ब्रक्ष्यं गृहीत्वैकान्ते तेन पात्रेणान्येन वा तूष्णीं प्राणमात्रं भुञ्जीतेति देवलस्मरणात् ॥ ६० ॥ एवंभूतस्य यतेरात्मौपासनाङ्गं नियमविषयमाह
संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च भूतानाममृतीभवति द्विजः ॥ ६१ ॥ चक्षुरादीन्द्रियसमूहं रूपादिविषयेभ्यः सम्यनिरुध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वा शब्दादीादीनपि तथा भूतानामपैकारेण भयमकुर्वन् शुद्धान्तःकरणः सनद्वैतसाक्षात्कारेणामृतीभवति मुक्तो भवति ॥ ६ ॥
कर्तव्याऽऽशयशुद्धिस्तु भिक्षुकेण विशेषतः ।
ज्ञानोत्पत्तिनिमित्तत्वात्स्वातयकरणाय च ॥ ६ ॥ किंच । विषयाभिलाषद्वेषजनितदोषकलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषक्षयः प्राणायामैः कर्तव्या । तस्याः शुद्धरास्माद्वैतसाक्षात्काररूपज्ञानोत्पचिनिमित्तत्वात् । एवंच सति विषयासक्तितजनितदोषात्मकप्रतिबन्धक्षये सत्यामध्यानधारणादौ स्वतन्त्रो भवति । तस्माद्भिक्षुकेण त्वेषा शुद्धिर्विशेषतोऽनुष्ठेया। तस्य मोक्षप्रधानत्वात् । मोक्षस्य च शुद्धान्तःकरणतामन्तरेण दुर्लभत्वात् । यथाह मनुः (६७१)-'दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥' इति ॥ ६२॥ इन्द्रियनिरोधोपायतया संसारस्वरूपनिरूपणमाह
आवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा । आधयो व्याधयः क्लेशा जरारूपैविपर्ययः ॥ ६३ ॥ भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः । वैराग्यसिद्ध्यर्थं मूत्रपुरीषादिपूर्णनानाविधगर्भवासा आवेक्षणीयाः पर्यालोचनीयाः। चशब्दाजननोपरमावपि । तथा निषिद्धाचरणादिक्रियाजन्या महारौरवादिनिरयपतनरूपा गतयः। तथाधयो मनःपीडाः, व्याधयश्च ज्वरातीसाराद्याः शारीराः, केशाः अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च, जरा वलीपलिताद्यभिभवः, रूपविपर्ययः खञ्जकुजत्वादिना प्राक्तनस्य रूपस्यान्यथाभावः, तथा
१ भिक्षाहरणप्रयोग ङ. २ अपकारणेन ऊ. ३ मोक्षप्रसाधनत्वात् ङ. ४ रूपविपर्ययाः ङ.
For Private And Personal Use Only