________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] . मिताक्षरासहिता।
३३७ परस्परम् । अपि पैशुन्यमात्सर्य समिकर्षान संशयः ॥' इति । परिव्रज्य परिपूर्वो अजतिस्त्यागे वर्तते । अतश्चाहंममामिमानं तस्कृतं च लौकिकं कर्मनिचयं वैदिक च नित्यकाम्यात्मकं संत्यजेत् । तदुक्तं मनुना (१२६८-९२)-'सुखाभ्युदयिकं चैव नैश्रेयसिकमेव च । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ इह वामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते। निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते ॥ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्रवान् ॥' इति । अत्र वेदाभ्यासः प्रणवाभ्यासस्तन यलवान् । भिक्षाप्रयोजनार्थ ग्राममाश्रयेत्प्रविशेत् न पुनः सुखनिवासार्थम् । वर्षाकाले तु न दोषः । -'अर्व वार्षिकाभ्यां मासाभ्यां नैकस्थानवासी' इति शङ्खमरणात् । अशक्ती पुनर्मासचतुष्टयपर्यन्तमपि स्थातव्यं न चिरमेकत्र वसेदन्यत्र वर्षाकालात् ।'श्रावणादयश्चत्वारो मासा वर्षाकालः' इति देवलस्मरणात् । --'एकरानं वसे. ड्रामे नगरे रात्रिपञ्चकम् । वर्षाभ्योऽन्यत्र वर्षासु मासांस्तु चतुरो वसेत् ॥' इति काण्वसरणात् ॥ ५४॥ कथं भिक्षाटनं कार्यमित्यत आह
अप्रमत्तश्चरेद्वेक्षं सायाझेऽनभिलक्षितः ।
रहिते भिक्षुकामे यात्रामात्रमलोलुपः ॥ ५९॥ __ अप्रमत्तो वाकक्षुरादिचापलरहितो भैक्षं चरेत् । वसिष्ठेनात्र विशेषो दर्शितः-'ससागाराण्यसंकल्पितानि घरेझैशम्' इति । सायाहे अह्नः पञ्चमे भागे । तथाच मनुः (६५६)-'विधूमे सनमुसले व्यङ्गारे भुक्तवजने । वृत्ते शरावसंपाते नित्यं मिक्षा यतिश्वरेत् ॥' इति । तथा-'एककालं चरेशिक्षा प्रसज्येन तु विस्तरे । भैले प्रसक्तो हि यतिर्विषयेष्वपि सजति ॥' इति । अनभिलक्षितः ज्योतिर्विज्ञानोपदेशादिना अचिह्नितः । मनुः ( ६५०)-'न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गाविद्यया । नानुशासनवादाभ्यां भिक्षा लिप्सेत कर्हि चित् ॥' इति तेनोक्तत्वादिति ॥ यत्पुनर्वसिष्ठवचनम्-'ब्राह्मणकुले वा यल्लभेत्तद्भुञ्जीत सायंप्रातांसवय॑म्' इति । तदशक्तविषयम् । भिक्षुकैर्भिक्षणशीलैः पाखण्ड्यादिभिर्वर्जिते ग्रामे । मनुनात्र विशेष उक्तः (६५१)'न तापसैाह्मणैर्वा वयोभिरपि वा श्वभिः । आकीर्ण भिक्षुकैरन्यैरगारमुपसंवजेत् ॥' इति । यावता प्राणयात्रा वर्तते तावन्मानं भैक्षं चरेत् । तथाच सं. वर्तः-'अष्टौ भिक्षाः समादाय मुनिः सप्त च पञ्च वा। अद्भिः प्रक्षाल्य ताः सर्वास्ततोऽश्नीयाच वाग्यतः ॥' इति । अलोलुपो मिष्टाचव्यञ्जनादिष्वप्रसक्तः॥ भिक्षाचरणार्थ पात्रमाह
यतिपात्राणि मृद्वेणुदावलाबुमयानि च ।
सलिलं शुद्धिरेतेषां गोवालैश्वावघर्षणम् ॥ ६० ॥ १ नाभिलक्षित ङ, २ प्रसज्जेत् ऊ.
For Private And Personal Use Only