________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्याय:
नित्यनैमित्तिकान्यज्ञान्कृस्वा माझे मनः कुयात्-चतुथाश्रमं प्रविशेनान्यथा । अनेनानपाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायामधिकारं दर्शयति ॥ यथाह मनुः (६३५)-'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ इति ॥ यदा तु ब्रह्मचर्यात्प्रव्रजति तदा न प्रजोत्पादनादिनियमः । अकृतदारपरिग्रहस्य तत्रानधिकारात् रागप्रयुक्तत्वाच्च विवाहस्य । नच ऋणनयापाकरणविधिरेव दारानाक्षिपतीति शङ्कनीयम् । विद्याधनाजननियमवदन्यप्रयुक्तदारसंभवे तस्यानाक्षेपकत्वात् । ननु 'जायमानो वै ब्राह्मण. स्त्रिभिऋणवाञ्जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति जातमात्रस्यैव प्रजोत्पादनादीन्यावश्यकानीति दर्शयति । मैवम् । नहि जातमात्रः अकृतदाराग्निपरिग्रहो यज्ञादिष्वधिक्रियते तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेदिति तस्यार्थः । अतश्चोपनीतस्य वेदाध्ययनमेवावश्यकम् । कृतदाराग्निपरिग्रहस्य प्रजोत्पादनमपीति निरवचम् ॥ ५६ ॥ ५७ ॥ एवमधिकारिणं निरूप्य तद्धर्मानाह
सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ॥ ५८ ॥ . सर्वभूतेभ्यः प्रियाप्रियकारिभ्यो हित उदासीनो न पुनहिताचरणः । 'हिंसानुग्रहयोरनारम्भी' इति गौतममरणात्। शान्तो बाह्यान्तःकरणोपरतः। त्रयो दण्डा अस्य सन्तीति त्रिदण्डी । ते च दण्डा वैणवा ग्राह्याः। 'प्राजापत्येष्टयनन्तरं त्रीन्वै. णवान्दण्डान्मूर्धप्रमाणान्दक्षिणेन पाणिना धारयेत्सव्येन सोदकं कमण्डलुम्'इति स्मृत्यन्तरदर्शनात् । एकं वा दण्डं धारयेत् 'एकदण्डी त्रिदण्डी का' इति बौधा. यनस्सरणात् । 'चतुर्थमाश्रमं गच्छेब्रह्मविद्यापरायणः । एकदण्डी त्रिदण्डी वा सर्वसंगविवर्जितः ॥' इति चतुर्विंशतिमते दर्शनाच्च । तथा शिखाधारणमपि वैकल्पिकम् । 'मुण्डः शिखी वा' इति गौतमस्मरणात् । 'मुण्डोऽममोऽ क्रोधोऽपरिग्रहः' इति वसिष्ठस्मरणात् । तथा यज्ञोपवीतधारणमपि वैकल्पिकमेव । 'सशिखान्केशान्निकृन्त्य विसृज्य यज्ञोपवीतम्' इति काठकश्रुतिदर्शनात्'कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । केशान्यज्ञोपवीतं च त्यक्त्वा गूढश्वरे. न्मुनिः ॥' इति बाष्कलस्मरणाच्च 'अथ यज्ञोपवीतमप्सु जुहोतिभूःस्वाहेति अथ दण्डमादत्ते सखे मां गोपाय' इति परिशिष्टदर्शनाच्च । यद्यशक्तिस्तदा कन्थापि ग्राह्या । 'काषायी मुण्डस्त्रिदण्डी सकमण्डलुपवित्रपादुकासनकन्थामात्र' इति देवलमरणात् । शौचाद्यर्थं कमण्डलुसहितश्च भवेत् । एकारामः प्रबजितान्तरेणासहायः संन्यासिनीभिः स्त्रीभिश्च । स्त्रीणां चैक इति बौधायनेन स्त्रीणामपि प्रव्रज्यास्मरणात् । तथाच दक्षः-'एको भिक्षुर्यथोक्तश्च द्वावेव मिथुनं स्मृतम् । नयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ राजवार्तादि तेषां तु भिक्षावार्ता
१ शान्तः करणोपरतः क. २ मनोपरिग्रह. ङ.
For Private And Personal Use Only