________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वानप्रस्थधर्मप्रक० ३] मिताक्षरासहिता ।
३३३
'नक्तं वान्नं समश्नीयादिवा वाहृत्य शक्तितः । चतुर्थकालिको वा स्थायद्वाप्यष्टमकालिकः ॥' इति । एतेषां च कालनियमानां स्वशक्त्यपेक्षया विकल्पः ॥ ५० ॥
स्वप्याद्भूमौ शुची रात्री दिवा संप्रपदैनयेत् ।
स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥५१॥ किंच । आहारविहारावसरवज्यं रात्रौ शुचिः प्रयतः स्वप्यात् नोपविशेनापि तिष्ठेत् । दिवास्वमस्य पुरुषमानार्थतया प्रतिषिद्धत्वान्न तन्निवृतिपरम् । तथा भूमावेव स्वप्यात् । तच्च भूमावेव न शय्यान्तरितायां मञ्चकादौ वा । दिनं तु संप्रपदैरटनैनयेत् । स्थानासनरूपैर्वा विहारैः संचारैः कंचित्कालं स्थानं कंचिच्चो. पवेशनमित्येवं वा दिनं नयेत् । योगाभ्यासेन वा । तथाच मनुः (६।२९) 'विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः' इति । आरमनः संसिद्धये ब्रह्मत्वप्राप्तये । तथाशब्दाक्षितिपरिलोडनाद्वा नयेत् । (२२)-भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्' इति मनुस्मरणात् । प्रपदैः पादाङ्गः ॥५१॥
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् ॥ ५२ ॥ किंच । 'व्यर्तुः संवत्सरो ग्रीष्मो वर्षा हेमन्तः' इति दर्शनात् ग्रीष्मे चैत्रादिमासचतुष्टये चतसृषु दिक्षु चत्वारोऽग्नयः उपारिष्टादादित्य इत्येवं पञ्चानामग्नीनां मध्ये तिष्ठेत् । तथा वर्षासु श्रावणादिमासचतुष्टये स्थण्डिलेशयः वर्षाधारावि. निवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशीर्षादिमासचतुष्टये क्लिन्न वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश्चरेत् । यथा शरीरशोषस्तथा यतेत (६।२४)'तपश्चरंश्चोग्रतरं शोषयेद्देहमान्मनः' इति मनुस्मरणात् ॥ ५२ ॥
यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति ।
अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥५३॥ किंच । यः कश्चित्कण्टकादिमिविविधमङ्गानि तुदति व्यथयति तस्मै न क्रुध्येत्। यश्चन्दनादिभिरुपलिम्पति सुखयति तस्य न परितुष्येत् । किंतु तयोरुभयोरपि समः स्यादुदासीनो भवेत् ॥ ५३ ॥ अग्निपरिचर्याक्षमं प्रत्याह
अग्नीन्वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः । वानप्रस्थगृहेष्वेव यात्रार्थ भैक्षमाचरेत् ॥ ५४ ॥ अग्नीनात्मनि समारोप्य वृक्षावासो वृक्ष एव आवासः कुटी यस्य स तथोक्तः। मिताशनः स्वल्पाहारः अपिशब्दात्फलमूलाशनश्च भवेत् । यथाह मनुः
For Private And Personal Use Only