________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वानप्रस्थधर्मप्रक० ३] मिताक्षरासहिता। . ३३१ बलादेव तौरपेक्ष्येणाधिकारः कल्प्यते । यथाहि रजस्खलायां 'यस्य वेत्येऽहनि पत्यनालग्भुका स्यात्तामपएँध्य यजेते'त्यपरोधविधिबलात्तन्निरपेक्षता । यद्वा वनं प्रतिष्ठमानमेव पति पत्यनुमन्यत इति न विरोधः । नच यथा ब्रह्मचारिणो विधुरस्य वा वनं प्रस्थितस्याग्निहोत्रादिपरिलोपस्तथा निक्षिप्तपत्नीकस्याप्यग्निहोत्राधभाव इति शङ्कनीयम् । अपाक्षिकत्वेन श्रवणात् । नच ब्रह्मचारिविधुरयोरप्यनिसाध्यकर्मस्खनधिकारः । पञ्चममासादूर्ध्वमाहितश्रावणिकाग्नेस्तदधिकारदशनात् । -'वानप्रस्थो जटिलवीराजिनबासा न फालकृष्टमधितिष्ठेत् अकृष्टं मूलफलं संचिन्वीत ऊर्ध्वरेताः क्षमाशयो दद्यादेव न प्रतिगृह्णीयादूर्वं पञ्चभ्यो मासेभ्यः श्रावणिकेनॉनीनाधायाहिताग्निवृक्षमूलको दद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यम्' इति वसिष्ठस्मरणात् । चीरं वस्त्रखण्डो वल्कलं वा । न फालकृष्टमधितिष्ठेत्कृष्टक्षेत्रस्योपरि न निवसेत् । श्रावणिकेन वैदिकेन मार्गेण नं लौकिकेनेत्यर्थः ॥ ४५ ॥
'साग्निः सोपासनो प्रजे'दित्येतदग्निसाध्यश्रौतस्मातकर्मानुष्ठानार्थमित्युक्तं तत्र गुणविधिमाह
अफालकृष्टेनानींश्च पितॄन्देवातिथीनपि ।
भृत्यांश्च तर्पयेच्श्रुजटालोमभृदात्मवान् ॥ ४६॥ फालग्रहणं कर्षणसाधनोपलक्षणम् । अकृष्टक्षेत्रोद्भवेन नीवारवेणुश्यामाका. दिना अग्नीस्तर्पयेदग्निसाध्यानि कर्माण्यनुतिष्ठेत् । चशब्दाद्भिक्षादानमपि तेनैव कुर्यात् । तथा पितॄन्देवानतिथीन् अपिशब्दाद्भूतान्यपि तेनैव तर्पयेत् । तथा भृत्यान् चशब्दादाश्रमप्राप्तानपि । तथाच मनुः (६७)-'यदक्ष्यं स्यात्ततो दद्याद्वलिं मिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥' इति । एवं पञ्चमहायज्ञान्कृत्वा स्वयमपि तच्छेषमेव भुञ्जीत । (६।१२)-'देवताभ्यश्च तद्भुत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि युञ्जीत लवणं च स्वयंकृतम् ॥' इति मनुस्मरणात् । स्वयंकृतमूषरलवणम् । एवं भोजनार्थे यागाद्यर्थे च मुन्यननियमाद्राम्याहारपरित्यागोऽर्थसिद्धः । अतएव मनुः (६३)-'संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम्' इति । ननु च दर्शपूर्णमासादे!ह्यादिग्राम्यद्रव्यसाध्यत्वात्कथं तत्परित्यागः । नच वचनीयमफालकृष्टेनाप्नींश्चेति विशेषवचनसामर्थ्याद्रीह्यादिबाध इति । विशेषविषयिण्यापि स्मृत्या श्रुतिबाधस्यान्याय्यस्वात् , अफालकृष्टविधेश्च स्मार्ताग्निसाध्यकर्मविषयत्वेनाप्युपपत्तेः । सत्यमेवं किंत्वत्र व्रीह्यादेरप्यफालकृष्टत्वसंभवान्न विरोधः । अतएवोक्तं मनुना (६।११)'वासन्तशारदैमध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवनिर्वपेत्पृ. थक् ॥' इति ॥ नीवारादीनां मुन्यन्नानां स्वयमुत्पन्नानां स्वतो मेध्यत्वे सिद्धेऽपि
१ तन्निरपेक्षणाधिकारः ङ. २ ब्रात्येऽहनि ङ. ३ लम्भिका रु. ४ अवरुध्य यजेतेत्यवरोध. क. ख. ५ नाग्निमाधाय ख. ६ अकालकृष्ट ख.
या० ३१
For Private And Personal Use Only