________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
"
हीमयम्' इति । कर्म च शुद्धिनिमित्तं यथा वक्ष्यति तथा 'अश्वमेधावभृथस्त्रानात्' इति । तथा मृदपि शुद्धिकारणं, यथा कथितम् -- 'सलिलं भस्म मृद्वापि प्रक्षेतव्यं विशुद्धये' इति । वायुरपि शुद्धिहेतुः यथोदीरितं 'मारुतेनैव शुध्यन्ति' इति । मनोऽपि वाचः शुद्धिसाधनं, यथाम्नायि 'मनसा वा इषिता वाग्वदति' इत्यादि । ज्ञानं चाध्यात्मिकं बुद्धिशुद्धौ निदानं यथाभिधास्यति 'क्षेत्रज्ञस्येश्वरज्ञानात्' इति । तपश्च कृच्छ्रादि, यथा वदिष्यति 'प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः' इत्यादि । तथा जलमपि शरीरादेः, यथा जल्पिष्यति 'वर्ष्मणो जलम्' इति । पश्चात्तापोऽपि शुद्धिजनकः, यथा गदितं 'ख्यापनेनानुतापेन' इति । निराहारोsपि शुपादानं, यथा व्याहरिष्यति 'त्रिरात्रोपोषितो जेहवा' इत्यादि ॥३१॥
३२५
अकार्यकारिणां दानं वेगो नद्याश्च शुद्धिकृत् । शोध्यस्य मृच्च तोयं च संन्यासो वै द्विजन्मनाम् ॥ ३२ ॥ तपो वेदविदां क्षान्तिर्विदुषां वर्ष्मणो जलम् । जपः प्रच्छन्नपापानां मनसः सत्यमुच्यते ॥ ३३ ॥ भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् । क्षेत्रज्ञसेश्वरज्ञानाद्विशुद्धिः परमा मता ॥ ३४ ॥
1
किंच | अकार्यकारिणां निषिद्धसेविनां दानमेव मुख्यं शुद्धिकारणं, यथा व्याख्यास्यति 'पात्रे धनं वा पर्याप्तं दत्त्वा' इति । नद्याः निदाघादावल्पतोयतया अमेध्योपहततीरायाः कूलंकषवर्षाम्बुप्रवाहवेगः शुद्धिकृत् । शोधनीयस्य द्रव्यस्व मृच्च तोयं च शुद्धिकृत्, यथेह भणितम् 'अमेध्यातस्य मृत्तोयैः शुद्धिर्गन्धापकर्षणात्' इति । संन्यासः प्रव्रज्या द्विजन्मनां मानसापचारे शुद्धिकृत् । तपो वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छ्रादि तु सर्वसाधारणं न वेद विदामेव । क्षान्तिरुपशमो विदुषां वेदार्थविदाम्। वर्ष्मणः शरीरस्य जलम् । प्रच्छन्नपापानामविख्यातदोषाणां अघमर्पणादि सूक्तजपः शुद्धिकारणं शुद्धिसाधनम् । मनः सदसत्संकल्पात्मकं तस्यासत्संकल्पत्वादशुद्धस्य सत्यं साधुसंकल्पः शोधकम् । भूतशब्देन तद्विकारभूतो देहेन्द्रियसंघो लक्ष्यते । तत्र स्थूलोऽहं कृशोऽहं काणोऽहं बधिरोऽहमित्येवं तदभिमानित्वेन योऽयमात्मा वर्तते स भूतात्मा तस्य तपोविद्ये शुद्धिनिमित्ते । तपःशब्देनानेकजन्मस्त्रे कस्मिन्नपि वा जन्मनि जागरस्वमसुषुध्यवस्थास्वात्मनो योsयमन्वयः, शरीरादेश्व व्यतिरेकः सोऽभिधीयते । यथा 'तपसा ब्रह्म विजिज्ञासव' इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये | विद्याशब्देन चौपनिषदं 'अस्थूलमनण्वह्रस्वमसङ्गो ह्ययमात्मा' इत्यादि संपदार्थनिरूपणविपयवाक्यजन्यं ज्ञानमुच्यते । एताभ्यामस्य शुद्धिः । शरीरादिव्यतिरेकबुद्धेः संशयविपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं ज्ञानं विशोधनं । क्षेत्रस्य तपोविद्याविशुद्धस्य
१ जले इत्यादि. २ शोधनम् ङ. ३ न्द्रियसंबन्धो ङ. ४ जाग्रत्स्वप्न ख.
For Private And Personal Use Only