________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता।' स्पृष्टं रजस्वला महापातकिनं शव स्पृष्ट्वा सचेलमम्भोऽवगायोत्तीर्याग्निमुपस्पृश्य गायत्रीमष्टशतं जपेत् । घृतं प्राश्य पुनः नारवा बिराचामेत्' इति । एतच्च बुद्धिपूर्वविषयम् । अन्यत्र स्नानमात्रम् । 'शवस्पृष्टं दिवाकीति चितिं पूयं रजस्वलाम् । स्पृष्ट्वा त्वकामतो विप्रः स्नानं कृत्वा विशुध्यति ॥' इति बृहस्पतिस्सरणात् । एवमन्यत्रापि वक्ष्यमाणेषु विषयसमीकरणमूहनीयम् ॥ तथाह कश्यपः-'उदयास्तमययोः स्कन्दयित्वा अक्षिस्पन्दने कर्णाक्रोशने चित्यारोहणे यसंस्पर्शने च सलं स्नानं पुनर्मन इति जपेन्महाव्याहृतिभिः सप्ताज्याहुतीर्जुहुयात्' इति । तथाच स्मृत्यन्तरे-'स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् । देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ॥ असो देवलको नाम हव्यकव्येषु गर्हितः ॥ तथा ब्रह्माण्डपुराणे-'शैवान्पाशुपतास्पृष्ट्वा लोकायतिकनास्तिकान् । विकर्मस्थान्द्विजान्शूद्वान्सवासा जलमाविशेत् ॥' इति ॥ तथा
-'भस्वा याहुतिः सा स्थाच्छूद्रसंपर्कदूषिता' इति लिङ्गाच शूद्रस्पर्शने निषेधः ॥ तथाङ्गिराः-'यस्तु छायां श्वपाकस्य ब्राह्मणो ह्यधिरोहति । तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥' तथा व्याघ्रपाद:-'चण्डालं पतितं चैव दूरतः परिवर्जयेत् । गोवालग्यजनादाक्सवासा जलमाविशेत् ॥' इति । एतदतिसंकटस्थलविषयम् । अन्यत्र तु बृहस्पतिनोक्तम्-'युगं च द्वियुगं चैव त्रियुगं च चतुर्युगम् । चण्डालसूतिकोदक्यापतितानामधः क्रमात् ॥' इति ॥ तथा पैठीनसिः-'काकोलूकस्पर्शने सचेलस्नानमनुदकमूत्रपुरीषकरणे सचेलनानं महाव्याहृतिहोमश्च । अनुदकमूत्रपुरीषकरणे इत्येतच्चिरकालमूत्रपुरीषाशौचाकरणपरम्।' तथाङ्गिराः-भासवायसमार्जारखरोष्ट्रं च श्वशूकरान् । अमेध्यानि च संस्पृश्य सचेलो जलमाविशेत् ॥' इति । मार्जारस्पर्श निमित्तं स्नानमुच्छिष्टसमयेऽनुष्ठानसमये च वेदितव्यं समाचारात् । अन्यदा तु--'मार्जारश्चैव दर्वी च मारुतश्च सदा शुचिः' इति नानाभावः । श्वस्पर्श तु स्नानं नाभेरूध्वं वेदितव्यम् । अधस्तात्तु क्षालनमेव ।-नाभेरूज़ करौ मुक्त्वा शुना यधुपहन्यते । तत्र सानमधस्ताचेत्प्रक्षाल्याचम्य शुध्यति ॥' इति तेनैवोक्तत्वात् ॥ तथा पक्षिस्पर्श विशेषो जातूकण्येनोक्तः-'जय नाभेः करौ मुक्त्वा यदङ्गं संस्पृशेत्खगः । स्नानं तत्र.प्रकुर्वीत शेषं प्रक्षाल्य शुध्यति ॥' इति ॥ अमेध्यस्पर्शेऽपि विष्णुना विशेषो दर्शितः-'नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैः सुराभिर्मद्यैर्वोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्याचान्तः शुध्येत् । अन्यत्रापइतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नायात् । तैरिन्द्रियेषूपहतस्तूपोष्य स्नात्वा पञ्चगव्येन दशनच्छदोपहतश्व' इति । एतच्च परकीयामेध्यस्पर्शविषयम् । आत्मीयमलस्पर्श तु ऊर्ध्वमपि नामेः क्षालनमेव । यथाह देवल:-'मानुषास्थि वसां विष्ठामार्तवं मूत्ररेतसी । मजानं शोणितं वापि परस्य यदि संस्पृशेत् ॥ स्नात्वा प्रमृज्य लेपादीनाचम्य स शुचिर्भवेत् । तान्येव खानि संस्पृश्य पूतः स्यात्परि
१ गायत्रीमष्टवारं जपेत् ख. २ शवस्पृशं ग. ३ यूपं इति पाठः.
For Private And Personal Use Only